________________
२२३०
वशिष्ठस्मृतिः
[ षष्ठोचण्डालस्पर्शनेसद्यः सवासा जलमाविशेत् । प्राणायामत्रयं कृत्वात्रिः पठेदघमर्षणम् ॥४२॥ सावित्रन्तु जपेत्वत्र शतममष्टोत्तरं द्विजः । पञ्चगव्यन्तु सम्प्राश्य तु (ततः) स्नात्वा विशुद्धति ॥४७३॥ चण्डालपतितं चापि तथा युगमान्तरंत्यजेत् । तदकत्सन्निकर्षात्तु सवासा जलमाविशेत् ॥४७४॥ अत्यन्तविषमे देशे युगद्वयमुदाहृतम् । रजस्वलां सूतिकां च श्वानं काकंच गर्दभम् ।।४७५॥ कुक्कुटं विड्वराहं च पूयपाषण्डिनं तथा । बहिर्देवलकं स्पृष्ट्वा सवासा जलमाविशेत् ॥४७६॥ मद्यमांसे च विण्मूत्र चितिं तत्काष्ठमेव च। मानुषाष्ठियाश्रुतं (१) यत्कितवं प्रतिलोमजम् ।।४७७|| जलकेनं नीलवस्त्र करकाश्म (१) तथैव च । उच्छिष्ट मानुषं क्षीरं (ष्ठी) धीवनं शुक्लमेव च ॥४७॥ छत्राकं च कलञ्जञ्च पलाण्डु गृञ्जनन्तथा। तेषां स्पर्शनं कृत्वा यद्यत्स्पृशति मानवः ।।४७६॥ तस्यापि तत्स्पृष्ठितश्च (१) स्नानमाहुर्मनीषिणः । उन्त्वाचमनं प्रोक्तं वारुणीभिश्च भाजनम् ॥४८०॥ अत ऊर्ध्वन्तु साविच्या जपेनैव विशुद्धयति । भोजने कर्म मध्ये वा(?)प्योत्वाखु स्पर्श सम्भवेत् ॥४८२॥ स्नानेनैव विशुद्धिः स्यादन्यत्राचमनं चरेत् । उच्छिष्टनापि चान्योन्यं स्पर्शनन्तु भवेद्यदि ॥४८३॥