________________
ऽध्यायः] अशौचवर्णनम्
२२२६ तपश्चरणयुक्तानां सद्यः शौचं विधीयते । विवाहोत्सवयज्ञेषु त्वन्तरामृतसूतके ॥४६१॥ परैरन्नम्प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः । यज्ञान्ते तेषु विप्रेषुह्यतरा मृतसूतके ॥४६२॥ अन्यगेहे तथा चान्तः सर्वे (तु) शुचयःस्मृताः। मृताचेत्सूतिका नारी तथैवापि रजस्वला ॥४६३॥ गोमूत्रेण स्नापयित्वा वस्त्रेणान्येन वेष्टयेत् । कुम्भेन जलमादाय पंचत्वपल्लवैर्युतम् ॥४६४॥ पुण्याद्भिरभिमन्त्र्याथ तेन्नैव स्नापयेद्विजः। अन्यवस्त्रेण सम्वेष्टय दाहं कुर्वीत पूर्ववत् ॥४६॥ सूतके मृतके चैव सन्ध्या कर्म न सन्त्यजेत् । व्योनि च हृदये वापि मनसा संस्मरेद्धरिम् ।।४६६॥ अन्येन कारयेद्धोमं पंचयज्ञान्तथैव च । अजागावोमहिष्याद्याः ब्राह्मण्याद्याः प्रसूतिकाः ॥४६७॥ दशरात्रेण शुद्धिः स्यादितरन्तु विसर्जयेत् । शुद्धाभतु(? श्चतुर्थेऽन्हि स्नानेन स्त्री रजस्वला ॥४६८॥ देव (अन्य) कर्मणि (नारी च)तृतीयेऽहनि शुद्धयति । तथा विंशति रात्रेण सूतिका यज्ञकर्मणि ॥४६॥ मृते भर्तरि यानारी सूतिका वा रजस्वला । चित्पप्रिसंग्रहेत्तावत्तस्यानंग (?) समोन्यये ॥४७०।। अर्ध रात्रादर्धपूर्वा सूतके मृतके तथा। ऊवंचेत्तत्पराग्राह्या तथा रजसि सूतके ॥४७१॥