________________
आशौचवनणम्
त्रिरात्रमाशुद्धिः प्रोक्ता पितरत्रैत्वहस्मृतम् (?) । दशाहाद्वादशाहाद्याशौचं सपिण्डानां समंस्मृतम् ॥४३६ ॥ पादमेकोव कनानुपत्रा (?) शौचविधीयते । गुरोस्तु शिष्यसम्बन्धादेहाहः सूतकी भवेत् ( ? ) ||४४०|| विकर्मणां च सर्वेषां न शौचं मृत सूतकम् । आचार्य च गुरु शिष्य (?) निर्ह व्यायि त्रीतं ॥ ४४१ ॥ वानप्रस्थब्रह्मचारीयतीनां वै न सूतकम् । अन्तराजन्ममरणे शेषाभि होर्म विशुद्धयति ॥ ४४२ ॥ मातर्य प्रमीतायां अशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिस्यान्मातुः कुर्यात्तुपक्षिणाम् (?) ||४४३॥ शावशौचे समुत्पन्ने सूत्याशौचम्भवेद्यदि । शावेनशुद्धयते सूतिर्नसूतिः शावशोधनी ॥ ४४४ ॥ अन्तर्दशाहे जननात्पश्चाच्चेन्मरणं भवेत् । प्रेतमुद्दिश्यकर्त्तव्याः पिण्डादानादिकाः क्रियाः || ४४५॥ शावशौचस्यमध्ये तु सूत्या शौचम्भवेद्यदि । पूर्वशेषेण शुद्धिःस्यात्सपिण्डानां न संशयः || ४४६॥ पित्रोस्तु दशरात्रं स्यात्सूतकंतुविधीयते । अस्पृशत्वं भवेन्मातुरंगस्पर्शनसम्भवान् (?) ||४४७॥ शावशौचस्यमध्ये तु मरणं च पुनर्भवेत् । पूर्वस्यकुर्याच्छ्राद्धादि पश्चाद्द्वादशवासरान् ||४४८|| दशमेऽहनिसम्प्राप्त मरणे जनने तथा ।
नाजर्याद्विदशश्राद्ध पिंडदानानिनिर्वपेत् ॥४४६ ॥
ऽध्यायः ]
२२२७