________________
ऽध्यायः] श्राद्धप्रकरणवर्णनम्
२२२३ एवं नारायणबलिं कृत्वा संस्कारमाचरेत् । पित्रादयो मृतायस्यभवेयुर्यद्यवैष्णवाः ॥३६६॥ इष्टिं च वैष्णवोकुर्यात्तेषाम्पापविशुद्धये । यः कुर्याद्वष्णवीमिष्टिम्विधिना वैष्णवोत्तमः ॥३६७॥ वैष्णवत्वं प्रयात्वत्र (थ) कुलमेकोत्तरं शतम् । एकादश्यां शुक्लपक्षे समुपोष्य द्विजोत्तमः ।।३६८॥ धात्री चूर्णेन लिप्ताङ्ग नद्याध्राणां(?) शुभै लैः। नित्यमुक्त समेतञ्च देवेशन्तर्पयेद्धरिम् ॥३६॥ गृहं गत्वा विधानेन पूजयेद्विष्णुमच्युतम् । गन्धपुष्पैधूपदीपैनैवेद्य विविधैरपि ॥४००॥ अष्टोत्तरसहस्रन्तु मालतीकुसुमानि च । आदाय तन्मंत्ररत्नेन एकैकम्पूजयेत्क्रमात् ॥४०१॥ अभावे जातिपुष्पाणि कोमलैस्तुलसीदलैः । पद्मशत पत्रैर्वा मन्त्रेणैव प्रपूजयेत् ॥४०२॥ जपेञ्चदशसाहस्र मन्त्ररत्नं समाहितः। रात्रौ जागरणं कुर्यात्पूजयेन्मधुसूदनम् ॥४०३॥ सति प्रभाते द्वादश्यां स्नात्वा नद्यां यथाविधि । एकैकमञ्जलिन्दद्यान्नित्यभक्तश्च वैष्णवान् ॥४०४॥ गृहं गत्वा हरेः पूजां प्रकुर्वीत. यथोक्तवत् । सुहृद्य विविधैर्भक्ष्यैनैवेद्य विनिवेदयेत् ॥४०॥ ततोऽग्निस्थाप्पनं कृत्वा होमं कुर्याद्यथोक्तवत् । इध्माधानादिपूर्वेणजुहुयाद्व समाहितः ॥४०६॥