________________
२२२२
वशिष्ठस्मृतिः
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् । पश्चात्सम्पूजयेद्विप्रान्केशवाद्य रचनामभिः || ३८६ ॥ नित्यमुक्तान्त्समुद्दिश्यपूजये द्द्ब्राह्मणान्छु भान् । गन्धपुष्पैर्धूपदीपैर्वस्त्रैराभरणैः शुभैः ||३८७॥ भोजयेत्पायसान्नेनशर्कराज्ययुतेन वै ।
[ षष्ठो
विविधैरन्नपानाद्य वासोऽलंकरणैः शुभैः || ३८८ || भोजयित्वा ततः पिण्डान्यथा शक्त्या विनिक्षिपेत् । प्रागग्रेषुच दर्भेषु उपवीतः समाहितः || ३८६|| यवैश्च मधुसंयुक्त दद्यात्पिण्डान्पृथक् पृथक् । नामभिः केशवाद्यश्च दद्यात्पिण्डान्कुशोत्तरे || ३६०|| तथा नित्याश्च मुक्ताश्च नाम लिस्वैव ( लिख्यै व ) निक्षिपेत् । पिण्डाननौ विनिक्षिप्य विप्रानाचामयेत्ततः ॥ ३६१|| आचान्तः पूजयेत्पश्चात्स्वशक्त्या दक्षिणां तथा । एवं नारायणबलिं यः कुर्याद्वैष्णवोत्तमः || ३६२ || पितरश्च समायान्ति तं द्विष्णोः परमम्पदम् । प्रायश्चित्तमिदंगुह्यं पापेषु च महत्स्वपि ॥ ३६३|| मरणेषु च (?) द्यायैषु कुर्यादेवं विधानतः । चाण्डाला दुदकात्सर्वाद्वैद्य ताद्ब्राह्मणादपि ||३४|| दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् । उदकपिण्डदानं च प्रतेभ्योऽधः प्रदीयते ॥ ३६४|| नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति । एतेषां विद्धि दूर्वेण (पू) मृतानांभूतघातिनाम् ||३६५॥