SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २२२० वशिष्ठस्मृतिः आमन्त्र्य ब्राह्मणान्स्नात्वा हरिंविधिवदर्त्तयेत् । गन्धपुष्पैर्धूपदीपैर्नैवेद्य विविधैस्तथा ॥ ३६४|| सम्पूज्य जगतामीशं वासुदेवं सनातनम् । पार्वणोक्तविधानेन ब्राह्मणानुपवेशयेत् ॥ ३६५॥ पितृयज्ञविधानन्तु वर्जयेद्द व कर्मणि । [ षष्ठो कामकालकसज्ञास्तु विश्वेदेवाः प्रकीर्तिताः ॥ ३६६॥ देवे द्वौ प्राक्त्रयः पित्र्ये उदक्तार्थ ( ? ) मेव तु । एवं विप्रान्निवेश्याथ कर्मशेषं समाचरेत् ॥ ३६७॥ गन्धोदकतिलैर्युक्त कृत्वायाववनुष्टपम् (?) । प्रतपात्रोदकं तेषु पितृपात्रेषु योजयेत् ॥ ३६८ ॥ पृथक्संयोजयेदद्भिः संग (च्छ) ध्वमितिचा | ये समाना इति द्वाभ्यां मधुवाता इतिचा || ३६६ || क्रमेणैभिस्तु संयोज्य पश्चादध्यं निवेदयेत् । अर्चयेद्गन्वपुष्पाद्य वस्त्रैरावरणादिभिः || ३७० || हर्य्य पितैश्च हृद्यान्नः सुपक्कैः प्रयतात्मवान् । भोक्तषु तेषु विप्रेषु दद्यात्पिन्डान्कुशोत्तरे || ३७१ ॥ मध्वाज्यतिलमिश्रेण दद्यात्पिण्डा (१) न्सक्तुना । पूर्ववत्प्र ेतपिण्डन्तु पितृपिण्डेषु योजयेत् ॥३७२॥ आयातांस्तु ततो विप्रान्दक्षिणाभिः प्रपूजयेत् । उदकुम्भांस्ततो दत्त्वा नमस्कृत्वा विसर्जयेत् ||३७३ ॥ अत ऊर्ध्वं प्रत्यहं वा प्रतिमासमथापिवा । यावत्सम्वत्सरं दद्याच्छ्राद्धमस्मै स्वशक्तितः ॥ ३७४ ||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy