________________
ऽध्यायः ]
सपिण्डीकरणविधिवणनम्
२२१६
एकादशेऽन्हि सम्प्राप्त स्वस्तिवाचनमाचरेत् । सम्पूज्य विधिवद्विष्णुं गन्धपुष्पादिभिर्द्विजः ॥ ३५३ ॥ पायसापूपहृद्यान्नपानकादि निवेदयेत् । आहूय ब्राह्मणान्पश्चाच्छ्राद्धाय विनिमन्त्रयेत् ॥३५४॥ वृषमथो (यु) त्सृजेत्तत्रनीलं लोहितमेव च । अग्निसंस्थापनं कुर्यादुपलेपादिपूर्वकम् ||३५५ || इध्माधानाज्य भागौ च हुत्वा होमं समाचरेत् । चरुणा पायसेनापि यावकेन तथैव च ॥ ३५६ ॥ इन्द्र सोमं च रुद्रं च जुहुयादत्र देवताः । परोमात्रेति सूक्तेन पश्चादाज्यं श्रुवेण तु || ३५७॥ होमशेषं समाप्याथ चक्रणैवांकयेद् द्वयम् । परिणीय ततो वन्हिमुत्सृजेत्तु वृषं ततः ॥ ३५८॥ माता रुद्राणामिति ऋचं जपित्वेवौत्सृजेद् वृषम् । पूजयेद्वाह्मणान्सम्यक्पाद्यार्थ्याचमनादिभिः ||३५|| षोडशैव तु पिण्डास्तानेकोद्दिष्टविधानतः । आचान्तान्स्तोषयेद्विद्वान् दक्षिणाभिः स्वशक्तितः ॥ ३६० ॥ उदकुम्भांश्च दत्त्वाऽथ प्रणिपत्य विसर्जयेत् । पिण्डास्तुनिर्वपेदाशु स्नात्वा बन्धुजनैः सह ॥ ३६१॥ हविष्यं वाग्यतोसकृद्भुक्त्वा भुञ्जीतात्र समाहितः । सपिण्डकरणं कुर्याद्वादशेऽन्हि यथोक्तवत् || ३६२ || त्रयोदशेऽन्हि वा कुर्यात्त्रिपक्षेवा त्रिमासिके । षण्मासे संवत्सरान्ते वा एकविंशेऽन्हि वां तथा || ३६३ ||