________________
२२१८
[ षष्ठो
वशिष्ठस्मृतिः
आममेवात्र दातव्यमन्नं तु प्रतिषिध्यते । आवाहनान करणं वैश्वदेवं च वर्जयेत् ॥ ३४२ ॥ पाद्यार्घ्यगन्धपुष्पाद्यैरर्च्चयेदपसव्यतः ।
भोजनाद्विगुणं त्वामं दद्यादाज्यादि संयुतम् || २४३ || शर्करासूप लवणं वस्त्र हेमतिलानि च 1 दद्याच्च दक्षिणां शक्त्या ततो विप्रान्विसर्जयेत् ॥३४४॥ अधः शायीत्रह्मचारी तथैव नियताशनः । नित्यं स्नात्वा विधानेन दद्यात्प्र ते तिलोदकम् ||३४५ ॥ एकोत्तरेण वृद्धया तु दद्याद्दशदिनेषु च । एकैकं प्रत्यहं पिण्डं दद्याद् प्रयतो वहिः || ३४६ ॥ श्राद्धन्तु प्रत्यहं कृत्वा पूर्वत्र दशमेऽहनि सम्प्राप्त सर्वमेव
स्नात्वा तिलोदकं दत्त्वा तत्राशौचं
दशवासरम् । समापयेत् ||३४७||
निवर्त्तयेत् ।
स्वमालयम् ||३४८ ॥
मङ्गलद्रव्यसंयुक्ताः प्रविशेयुः दूर्वाक्षतान्सर्वपाश्च घृतञ्जीरमधूनि च ।
आदाय पूर्णकुम्भञ्च प्रविशेत्र गृहं प्रति ॥ ३४६ ॥
राज्ञां द्वादशवासराः ।
||
दशाहं ब्राह्मणानान्तु पञ्चादशाहं वैश्यानां शूद्राणामेकविंशतिः || ३५०।। आशौचं पिण्डदानादि कर्त्तव्यं हि यथोक्तवत् । अमंत्रकेण शूद्राणां सर्वकर्म विधीयते ॥ ३५९ ॥ एवं दशाहं निर्वर्त्य गृहशुद्धिं समाचरेत् । मृण्मयानिच भाण्डानि सर्वाण्यपि परित्यजेत् ||३५२ ||