SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २२१८ [ षष्ठो वशिष्ठस्मृतिः आममेवात्र दातव्यमन्नं तु प्रतिषिध्यते । आवाहनान करणं वैश्वदेवं च वर्जयेत् ॥ ३४२ ॥ पाद्यार्घ्यगन्धपुष्पाद्यैरर्च्चयेदपसव्यतः । भोजनाद्विगुणं त्वामं दद्यादाज्यादि संयुतम् || २४३ || शर्करासूप लवणं वस्त्र हेमतिलानि च 1 दद्याच्च दक्षिणां शक्त्या ततो विप्रान्विसर्जयेत् ॥३४४॥ अधः शायीत्रह्मचारी तथैव नियताशनः । नित्यं स्नात्वा विधानेन दद्यात्प्र ते तिलोदकम् ||३४५ ॥ एकोत्तरेण वृद्धया तु दद्याद्दशदिनेषु च । एकैकं प्रत्यहं पिण्डं दद्याद् प्रयतो वहिः || ३४६ ॥ श्राद्धन्तु प्रत्यहं कृत्वा पूर्वत्र दशमेऽहनि सम्प्राप्त सर्वमेव स्नात्वा तिलोदकं दत्त्वा तत्राशौचं दशवासरम् । समापयेत् ||३४७|| निवर्त्तयेत् । स्वमालयम् ||३४८ ॥ मङ्गलद्रव्यसंयुक्ताः प्रविशेयुः दूर्वाक्षतान्सर्वपाश्च घृतञ्जीरमधूनि च । आदाय पूर्णकुम्भञ्च प्रविशेत्र गृहं प्रति ॥ ३४६ ॥ राज्ञां द्वादशवासराः । || दशाहं ब्राह्मणानान्तु पञ्चादशाहं वैश्यानां शूद्राणामेकविंशतिः || ३५०।। आशौचं पिण्डदानादि कर्त्तव्यं हि यथोक्तवत् । अमंत्रकेण शूद्राणां सर्वकर्म विधीयते ॥ ३५९ ॥ एवं दशाहं निर्वर्त्य गृहशुद्धिं समाचरेत् । मृण्मयानिच भाण्डानि सर्वाण्यपि परित्यजेत् ||३५२ ||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy