________________
ऽध्यायः]
श्राद्धप्रकरणवर्णनम् ततो मातामहानां च वृद्ध श्राद्धत्रयं स्मृतं । युग्मानेव हि सर्वत्र ब्राह्मणान्विनियोजयेत् ॥३०६।। उपवेश्य प्राङ्मुखान्सर्वान् पूर्ववत्पूजयेद्विजान् । तिलांस्तु वर्जयेत्तत्र सर्व कुर्याद्यवैरपि ॥३१०।। भोजयेदन्नपानाद्य हृद्य व मनोहरैः। पयैश्वानिवयेत् (पायसैनिमर्येत)पिण्डानपि कर्कन्धुमिश्रितान् ।। दद्यादुदकप्रणव (?) वापिसर्वमंत्र समाचरेत् । आवाहनाग्नौकरणरहितं (१) ह्यपसव्यमनु ॥३१२।। एकोद्दिष्टरकाध्यमेकपिंडा (१) द्विधा द्विधा । है तिल मिश्रितं (१) ॥३१३।। अभिरम्यतामितिवदन्नु कुर्यादन विसर्जनम् । तिलैयुतं सोदकुम्भं दद्यादक्षिणया सह ॥३१४॥ पितृ मातृ गुरु भ्रातृ सुतमातामहादयः । संस्कार्याः पिण्डमेवैन(?) यदि पंचत्वमागताः ॥३१॥ एवं शरीरं संस्नाप्य आच्छाद्य शुभवाससा । उपलिप्त शुभे देशे स्थापयित्वा कुशान्तरे ॥२१६।। चतुरस्र शुचौ देशे कुर्वीत शुभमंडलम् । तस्मिन्नुलूखलं स्थाप्य परमात्मेति वैजपेत् ॥३१७|| अवहन्याद्धरिद्रां तु शुभचूर्णमयां शुभाम् । प्रवाप्य केशश्मश्रु स्वयं स्नात्वा विधानतः ॥३१८॥ अर्चयेद्गंधपुष्पाद्य वेदसं हरिमच्युतं ।
गोभू (वस्त्र) हिरण्याद्यौः पूजयेद् ब्राह्मणंसदा ॥३१॥ १३६