________________
ऽध्यायः] नैमित्तिककर्मवर्णनम्
२२१३ दक्षिणाप्रेषु दर्भेषुदयाहरि (१) तिलैः सह । श्रुधं तायित इति (2) तिलं दद्यात्क्रमेणतु ।।२८७॥ अंजनाद्रञ्जनंदद्याद्धिरण्यं चैववाससी । नमोवः पितर इति+उपस्थानं जपेपितृन् ॥२८॥ तान्पिण्डान्निक्षिपेदनौ नद्यांवाऽपि शुभेजले । आहूयब्राह्मणान्पश्चापितृयज्ञार्थसिद्धये ॥२८॥ पित्र्यथं देवतार्थ च शक्त्या वाऽथ निमन्त्रयेत् । द्वौ दैवे ब्राह्मणौ प्रोक्तो त्रयः पित्र्ये तथैव च ॥२६०|| एकं वाऽपि यथाशक्त्या ब्राह्मणं वै निमन्त्रयेत् । कुशासनेषु चांचाता (तान्सर्वान) यथार्हमुप वेशयेत्॥२६१ प्राङ मुखो दैवते प्रोक्तः पित्र्ये वोदङ्मुखस्तथा। उपविश्यासनेदेवं तत आवाहयेद्विजान् ॥२२॥ पूर्वमावाहयेद्दवान्विश्वेदेवास इत्यचा । यवान्विकीर्य परितः पात्रे कुशसमन्विते ॥२६॥ शन्नोदेवी क्षिपेद्वारि यवोऽसीतियवांस्तथा । या दिव्या इति मन्त्रेण हस्तेनाध्यं निवेदयेत् ॥२६४॥ पश्चात्सम्पूजयेच्छक्त्या गंधपुष्पाक्षतादिभिः । प्राचीनावीकःपश्चापितॄनावाहयेत्तथा ॥२६॥ अपहता इति तिलान्विकीय च समंततः। पूर्ववत्स्वकरे पात्रे दत्वा तिलयुतं जलम् ।।२६६।। उषत्वेति चारु च जप्त्वाऽध्यं विनिवेदयेत् । पूर्ववद् गंधपुष्पाद्यः पूजयेत्सुसमाहितः ॥२६७।।