________________
नैमित्तिककर्मवर्णनम्
तूर्य घौषैर्नृत्यगीतैश्छत्रचामरसंयुतैः । अपूपान् धृतपक्वांश्च शर्कराश्च समर्पयेत् ॥ २६६॥ शाल्यन्न दधिसंयुक्तं कदलीफलसंयुतम् । भक्त्या निवेदयेच्चैव मासमेकन्तु वैष्णवः ॥ २६७॥ पूजयेद्धरिपत्रैश्च चंपकैर्बकुलैरपि ।
ऽध्यायः ]
२२११
शयने वाघ न कुर्यादुत्सवं पंचवासरम् ||२६८|| वादित्रैर्नृत्यगीताद्य दीपैर्नानाविधैः सदा । फलैश्च विविधैर्भक्त्या शक्त्या देवं च पूजयेत् ॥ २६६ ॥ प्रतिमासे पौर्णमास्यां कालाण्य | दिनिमिष्टापि । महोत्सवं प्रकुर्वीत जपहोमार्चनादिभिः || २७० || परिशोध्यं च गंधाद्यः शीतलैस्तर्पयेज्जलैः ।
तौरणैर्विविधैः रम्यैरलङ्कुर्वीत वर्त्मसु ॥ २७१||
रम्ये निवेश्य देवेशं पानकास्त्रजशोभितैः । शंखभेरीनिनादैश्च स्तोत्रगीतैश्चनूतनैः ॥२७२ || विधिवदर्पयेदन्नं देवं वदभि (?) वैष्णवैः । सहवाराणैः(?)व्यदनैरश्वे दीपिकाभिः समुज्ज्वलैः ॥१७३॥ महोत्सवे सर्वत्रार्थव (?) सम्पूजयेद्धरिम् । वैष्णवेषु यथाकाले आगतेषु महात्मसु ॥ २७४॥ तत्राप्येवं विधान कुर्वीतोत्सवमुत्तमम् । तत्कालसम्भवैद्रव्यैर्यथाशक्त्यानुसारतः || २७५|| उत्सवं वासुदेवस्य कुर्वीत श्रद्धयान्वितः । पुष्पैः फलोपहारैर्वा कुर्यादास्तिक्यभावतः || २६६॥