SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २२१० [ षष्ठो वशिष्ठस्मृतिः सामगा नैर्नृ त्तगीतैस्तूर्य घोषैः समाहितः । निवेश्य कृष्णं दोलायां तोलयेद् भगवत्परः || २५५|| अपूपान्शर्क रोपेतान् निवेद्य विनिवेशयेत् । एवं सम्पूजयेद्दवं वर्षे वर्षे च वैष्णवः ॥ २५६ ॥ मासि चैत्र शुक्लपक्षे नवम्यां च पुनर्वसौ । कौशल्यायां समुत्पन्नो विष्णुः काकुत्स्थ इतीरितः || २५७|| स्नानोपवासाद्यः पूजाजागरणादिभिः । गन्धपुष्पाद्यैर्गीतवादित्रनर्त्तनैः ॥२५८॥ तस्यां अर्चयेद् अवो (महो त्सवं प्रकुर्वीत कृष्णजन्मनिवन्नरः । श्रवणेन समायुक्ता मासे भाद्रपदे सिता || २५६॥ द्वादशी सा महापुण्या नाम्ना तु विजया तिथिः । तस्यां स्नातो विधानेन सर्वतीर्थफलं लभेत् ॥ २६०॥ दानोथवा (दानन्तथा) महोमाद्य' (महामन्त्रं) सर्वमानन्त्यमश्नुते वामनं पूजयेद्विष्णुं काश्यपेयं सनातनम् || २६१|| कुन्दैश्व कुटजैहमस्तुलस्याः कोमलैदलैः । दुध्यन्न फलसंयुक्तं तथैव च गुड़ोदनम् || २६२।। भक्त्या सम्पूजयेद्दवं विप्रान् सम्भोजयेत्तथा । कार्तिके मासि नियमात्सायं संध्यासमागमे || २६३ || अर्चयेन्मालतीपुष्पैस्तथा रक्तोत्पलैरपि । दीपान्निर्वापयेत्तत्र सुहृद्यम्पायसान्नौंच निरन्तरं चतुर्मासे तिलतैलसमन्वितान् ||२६४|| नैवेद्यम्विनिवेदयेत् । पूजयेदरुणोदये || २६५||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy