________________
२२१०
[ षष्ठो
वशिष्ठस्मृतिः
सामगा नैर्नृ त्तगीतैस्तूर्य घोषैः समाहितः ।
निवेश्य कृष्णं दोलायां तोलयेद् भगवत्परः || २५५|| अपूपान्शर्क रोपेतान् निवेद्य विनिवेशयेत् ।
एवं सम्पूजयेद्दवं वर्षे वर्षे च वैष्णवः ॥ २५६ ॥ मासि चैत्र शुक्लपक्षे नवम्यां च पुनर्वसौ । कौशल्यायां समुत्पन्नो विष्णुः काकुत्स्थ इतीरितः || २५७|| स्नानोपवासाद्यः पूजाजागरणादिभिः । गन्धपुष्पाद्यैर्गीतवादित्रनर्त्तनैः ॥२५८॥
तस्यां अर्चयेद्
अवो (महो त्सवं प्रकुर्वीत कृष्णजन्मनिवन्नरः । श्रवणेन समायुक्ता मासे भाद्रपदे सिता || २५६॥ द्वादशी सा महापुण्या नाम्ना तु विजया तिथिः । तस्यां स्नातो विधानेन सर्वतीर्थफलं लभेत् ॥ २६०॥ दानोथवा (दानन्तथा) महोमाद्य' (महामन्त्रं) सर्वमानन्त्यमश्नुते वामनं पूजयेद्विष्णुं काश्यपेयं सनातनम् || २६१|| कुन्दैश्व कुटजैहमस्तुलस्याः कोमलैदलैः । दुध्यन्न फलसंयुक्तं तथैव च गुड़ोदनम् || २६२।। भक्त्या सम्पूजयेद्दवं विप्रान् सम्भोजयेत्तथा । कार्तिके मासि नियमात्सायं संध्यासमागमे || २६३ || अर्चयेन्मालतीपुष्पैस्तथा रक्तोत्पलैरपि ।
दीपान्निर्वापयेत्तत्र
सुहृद्यम्पायसान्नौंच निरन्तरं चतुर्मासे
तिलतैलसमन्वितान् ||२६४||
नैवेद्यम्विनिवेदयेत् । पूजयेदरुणोदये || २६५||