________________
ऽध्यायः] नैमित्तिककर्मवर्णनम् २२०७
तमसः परंगतस्या विष्णोर्नारायणस्य वै । नरो नारायणः साक्षात्सो धनगतिरीरितः ।।२२२।। तस्मै तु नित्य को (१) कार्य प्रार्थनां तदनन्तरम् । चतुर्थ्य चोच्यते सर्वदेशकालेषु धैववहि (सर्वथा ॥२२३॥ एवमथं विदित्वैव ऋषि छन्दोऽधि दैवतम् । न्यास मुद्रादिकं पश्चात्कृत्वा विष्णुं समर्चयेत् ।।२२४॥ कृद्धाक्त (१) यमहोक्वाय तथैव च । द्य त्क्वाय(?)सहस्रोत्काय पचसिष्ट तुझैवप्रहृष्टो तदनन्तरम् अष्टाक्षराण्यष्टदिक्ष यथा सन्यन्यसेबुधः । एवं न्यासविधिं कृत्वा पूजां पूर्ववदाचरेत् ॥२२६॥ क्षीराज्यशर्करोपेतं नैवेद्यन्तु समर्पयेत् । ततः स्तुत्वा नमस्कृत्वा शय्यायां विनिवेशयेत् ॥२२७। सम्यकश्लक्ष्णतरे रम्ये पर्यङ्क पुष्पशोभिते । स्वापयेद्रमयासाद्धं परसुपारमणीयया (१) ॥२२८।। मंगलाशासनं कुर्यात्तूर्यघोषपुरस्सरम् । नामानि कीर्तयित्वाऽथ सायंहोमं समाचरेत् ।।२२।। अतिथीन्स्तर्पयित्वाऽथ स्वयं भुञ्जीत पूर्ववत् । आचम्य प्रयतो भूत्वा स्वाध्यायाध्ययनम्पठेत् ।।२३०।। अन्यत्र देवायतनाच्छयीत नियतात्मवान् । एवमाराधयेद्दवप्रति (मां) नित्यमतन्द्रितः ॥२३॥ अथ नैमित्तिकं वक्ष्ये हरेराराधनं द्विजाः । मन्दवारेतु सायाह्न (सायाह्न)विधिवित्पूजयेद्धरिम् ।।२३२।।