SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवत्समाराधनविधिवर्णनम् २२०५ मधुपर्काय (१) कौठजं पत्र ब्रह्ममेव च । पक्षमौदुम्बरं वापि मातुलिङ्गश्च पानसम् ॥२०१॥ जम्बू पुन्नागपणे वा भाजने तु विशिष्यते । यथा लाभेषु पर्णेषु भुञ्जीया(तोत्सुसमाहितः ।।२०२॥ भिक्षां दद्यात्प्रयत्नेन यतये ब्रह्मचारिणे । विष्ण्वर्पितं तु भुञ्जीयात्तीर्थप्राशनपूर्वकम् ।।२०३।। सम्प्रोक्ष्यपरिषिच्यापःपीत्वा होमं समाचरेत् । अमृतोपस्तरणमसीत्यापः प्राश्य विचक्षणः ॥२०४|| प्राणेभ्योजुहुयादन्नं पश्चादुञ्जीतवाग्यतः । न वेष्टितशिरोवासाः सिक्तपादोऽबहिंजानुकरस्तथा ॥२०॥ न निधायकरं भूमौ नाशिरो पिवहनवात्(?) । न काशे न शयानश्च भुञ्जीयात्तुकदाचन ।।२०६।। प्रासशेषं न चाश्नीयात्पीतशेष पिबेन्न तु । शाकमूलफलादीनि दन्तच्छेदं न भक्षयेत् ॥२०७।। यस्तु पाणितले भुङ्क्त यस्तु भुङ्क्त ऽसमन्हितः । प्रसृताङ्गुलिभिर्यस्तु तच्च गोमांसतः समम् ।।२०८।। शकृदापोशनं(?)पीतं पानीयं पायसं घृतलवणमेव च । अन्नं हस्ते न भुञ्जीत तत्तुल्यं गोमांस भक्षणम् ।।२०६।। प्रत्यक्षलवणञ्चैव करे च लवणान्विते । दधि हस्ते न मथितं दीर्घतक्रमयेऽपियत् ॥२१०।। विद्यमाने स्वहस्ते तु ब्राह्मणो ज्ञान दुर्बलः । तोयं पिबति हस्तेन स्व(श्व)मूत्रेणसमं नु तत् ॥२१॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy