________________
ऽध्यायः] भगवत्समाराधनविधिवर्णनम् २२०३
शुचौ देशे शुचिर्भूत्वा शाकमूलादिकं गृही। गृहीत्वा शोधयेत्पश्चात्प्रक्षाल्यैव पुनः पुनः ॥१७६।। तथा पयोदधिग्राह्य गव्यमेव हरेः सदा । आज्यं च तदभावे तु वर्जयेदितरम्पयः ॥१८०।। अनिर्दशाहगोक्षीरमवत्सायाश्च वर्जयेत् ।। एवं निवेद्य देवाय दद्यादाचमनं ततः ॥१८१।। सकर्पूरं च ताम्बूलं पुष्पमाल्यं समर्पयेत् । दीपै नीराजनं कृत्वा स्तुत्वा स्तुतिभिरेव च ॥१८२॥ भूय एव नमस्कृत्वा शय्याञ्च (१) विनिवेदयेत् । मङ्गलाशासनंकृत्वाकर्मशेषं समापयेत् ॥१८३॥ हरे वेधशेषेण पंचयज्ञान्समर्पयेत् । वैदिके लौकिके वापि देवेज्यं जुहुयाद्धविः ॥१८४॥ परितः व्यपरिस्तीर्य समिधौ द्वे विनिक्षिपेत् । आधानोपासनोक्त तु जुहुयादाहुतिद्वयम् ॥१८।। सोमोवस्यातिश्चाग्निरग्नि सोमो तथैव च । द्यावापृथ्वी इन्द्राग्नी इन्द्रो धन्वन्तरिस्तथा ॥१८६।। ब्रह्मा च विश्वेदेवाश्च साध्याश्चैव मरुद्गणाः । वसुभ्यश्चैव रुद्रभ्यः आदित्येभ्यस्तथैव च ॥१८७।। एतानुद्दिश्य होतव्यमन्नं विष्णुनिवेदितम् । स एष देवयज्ञस्तु मुनिभिः सम्प्रकीर्तितः ॥१८८।। ततः पितृभ्योदातव्यमर्चनादिसमन्वितः । भूतेभ्यश्चबलिंदद्यादतिथिभ्यश्च तथैव च ॥१८६।।