________________
[षष्ठो
२२०२
वशिष्ठस्मृतिः कदली करल्ली च पटोली बृहतीद्वयम् । कूष्माण्डं कुटजञ्चैव उर्वारुद्वयमेव च ॥१६८।। पनसं नारिकेलं च धात्रीबदरी फलम् । कपित्थं क्षुद्रवृन्ताकमानमातकं तथा ।।१६।। मदनं कुटजादकं मधूकं द्राक्षमेव च । आर्द्र कपित्थलीचैव जंवीरं तिंतिणीद्वयम् ।।१७०।। सीतकन्दद्वयंचैव नागरं सूरणन्तथा । दीघमूलं कालकं च शाल्मलीकंदमेवच ॥१७१॥ द्रुमशाकं महाशाकं शाल्मलीद्वयमेव च । शुकशाकद्वयञ्चैव सीतारामन्तथैव च ॥१७२।। एवमादीनि शाकानि पवित्राणि निवेदयेत् । अभक्ष्याणि निषिद्धानि सर्वालाभे विवर्जयेत् ॥१७३॥ कोद्रवाणि च सूराणि निष्पावं च कुलत्थकम् । कृष्णानि आरनालानि चोत्थकानि तु वर्जयेत् ।।१७४।। मूलकं तिलपिष्टञ्च नालिकां शिग्रुमेव च । विवंद्धयमलाबुजपीलुकोशतकंतथा (१) ॥१७॥ वार्ताकं शशणं पाश्चच्छदवरं वटी। प्लक्षत्वक्तकंबिल्व कालिगं तण्डलीयकम् ॥१७६।। श्लेष्मातकं कोविदारं माद्राशाकं च भौतिकम् । निर्यासानि च सर्वाणि कुम्भानि च तथा हलम् ॥१७७/ चंचुलिंगुग्गुलुञ्चैव तिक्ताशोकं कलम्बिका। अन्यानि च निषिद्धानि वर्जयेत्सवदा द्विजः ॥१७॥