________________
Sध्यायः ]
भगवत्समाराधनविधिवर्णनम्
तु पुरुषोत्तमम् ।
आग्रे नावाहयेद्द वमृचा द्वितीयेनाऽऽसनं दद्यात्पाद्यं दद्यात्तृतीयया ॥ १५७॥ प्रदातव्यं पंचम्याचमनीयकम् ।
चतुर्थ्यार्घ्यं षष्ठया स्नानं प्रदातव्यं सप्तम्या वस्त्रमेव च ॥ १५८॥ अष्टम्या चोपवीतञ्च नवम्या गंधमेव च । दशम्या पुष्पदानञ्च एकादश्या सुधूपकम् ॥१५६॥ द्वादश्या दीपदानञ्च त्रयोदश्या निवेदनम् । चतुर्दश्यां नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ १६०॥ षोडश्योद्वासनं कुर्याच्छेषं कर्म समाचरेत् । स्नानं वस्त्रे च नैवेद्य दद्यादाचमनीयकम् ॥१६१|| धूपं दीपश्च पाद्यञ्च ताम्बूलं दन्तधावनम् । हुत्वा षोडशभिर्मन्त्रैः षोडशाज्याहुतीः क्रमात् ॥ १६२॥ तथैवान्येन होतव्यं ऋग्भिः षोडशभिः क्रमात् । तच्च सवं जपेद्भक्त्या पौरुषं सूक्तमेव च ॥ १६३॥ शक्त्या मंत्रद्वयं जप्त्वा स्तुत्वा स्तुतिभिरेव च । भूय एव नमस्कृत्य ( त्वा) तदीयान्पूजयेत्ततः ॥ १६४॥ एवमभ्यर्चयेद्द वं पूर्वोक्तविधिनैव तु ।
हविष्यं व्यञ्जनैर्युक्तं दुग्धभोज्यं समर्पयेत् ॥ १६५॥
२२०१
अत्युष्णमतिरूक्षं च आघातमितरैर्दृष्टं
पर्युषितं तथा ।
विवर्जयेत् ॥१६६॥
उपादेयानि शाकानि
भक्ष्याणि च फलानि च ।
सुपक्वानि सुरुच्यानि पवित्राणि विनिवेदयेत् ॥ १६७॥
शुष्कं
प्रयत्न न