SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Sध्यायः ] भगवत्समाराधनविधिवर्णनम् तु पुरुषोत्तमम् । आग्रे नावाहयेद्द वमृचा द्वितीयेनाऽऽसनं दद्यात्पाद्यं दद्यात्तृतीयया ॥ १५७॥ प्रदातव्यं पंचम्याचमनीयकम् । चतुर्थ्यार्घ्यं षष्ठया स्नानं प्रदातव्यं सप्तम्या वस्त्रमेव च ॥ १५८॥ अष्टम्या चोपवीतञ्च नवम्या गंधमेव च । दशम्या पुष्पदानञ्च एकादश्या सुधूपकम् ॥१५६॥ द्वादश्या दीपदानञ्च त्रयोदश्या निवेदनम् । चतुर्दश्यां नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ १६०॥ षोडश्योद्वासनं कुर्याच्छेषं कर्म समाचरेत् । स्नानं वस्त्रे च नैवेद्य दद्यादाचमनीयकम् ॥१६१|| धूपं दीपश्च पाद्यञ्च ताम्बूलं दन्तधावनम् । हुत्वा षोडशभिर्मन्त्रैः षोडशाज्याहुतीः क्रमात् ॥ १६२॥ तथैवान्येन होतव्यं ऋग्भिः षोडशभिः क्रमात् । तच्च सवं जपेद्भक्त्या पौरुषं सूक्तमेव च ॥ १६३॥ शक्त्या मंत्रद्वयं जप्त्वा स्तुत्वा स्तुतिभिरेव च । भूय एव नमस्कृत्य ( त्वा) तदीयान्पूजयेत्ततः ॥ १६४॥ एवमभ्यर्चयेद्द वं पूर्वोक्तविधिनैव तु । हविष्यं व्यञ्जनैर्युक्तं दुग्धभोज्यं समर्पयेत् ॥ १६५॥ २२०१ अत्युष्णमतिरूक्षं च आघातमितरैर्दृष्टं पर्युषितं तथा । विवर्जयेत् ॥१६६॥ उपादेयानि शाकानि भक्ष्याणि च फलानि च । सुपक्वानि सुरुच्यानि पवित्राणि विनिवेदयेत् ॥ १६७॥ शुष्कं प्रयत्न न
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy