________________
ऽध्यायः ] भगवत्समाराधनविधिवर्णनम् २१६६
स्योनापृथिवीति मंत्रेण गंधद्वारेत्यूचा तथा। अधमोत्तममध्येषु कुर्यादङ्गषु लेपनम् ॥१३।। धात्रीमथतिला(न)क्षताञ्चैवाभिमन्त्रयेत् ।। ध्यात्वा जगद्गुरु तत्र देवेशं जलशायिनम् ॥१३६।। मूलमन्त्रेणाभिमंत्र्यशिरःसंभाजनिसिंमार्जन) चरेत् । तरत्संमंदीतिमंत्रेण आपोहिष्ठेत्या चा ॥१३७॥ अन्यैश्चपावभानाद्यः शक्त्या संमार्जनं चरेत् । पश्चादप्सु निमज्ज्याथ त्रिः पठेदघमर्षणम् ॥१३॥ मंत्रद्वयन्तथाजप्त्वा तद्विष्णोरिति वै ऋचम् उत्थायाचम्यविधिवदेवांदीस्तर्पयेत्ततः ॥१३॥ वसूरुद्रांस्तथाऽऽदित्यान् विश्वेदेवान्मरुद्गणान् । सन्ध्याञ्च तर्पयेद्विद्वान्तउपवित्यक्षतोदकैः ॥१४०॥ मरीचिरत्रिरंगिराः पुलस्त्यः पुलहः क्रतुः । नारदादीनपि भृषीन्सन्तर्प्य च तिलाक्षतैः ॥१४॥ तिलोदकैः पितॄन्सम्यक्तर्पयेद्दक्षिणामुखः । अनिघातान्सोमपांश्च सुमन्तुबर्हिषस्तथा ॥१४२॥ एतान्सन्तर्पयेत्पश्चादपसव्येन वै पितृन् । तर्पयेत्पित्सूक्तन पितृन्मातामहान्स्तथा ॥१४३॥ उत्तार्य स्नानवस्त्रन्तु निष्पीड्याऽऽचमनं चरेत् । शुक्लाम्बरधरो भूत्वा सपवित्रकरस्तथा ॥१४४॥ धृतोर्ध्वपुण्डू आचम्य सन्ध्यां कुर्वीत पूर्ववत् । जपेत्तथैवसावित्री तथा मंत्रद्वयं शुभम् ॥१४॥