________________
२१६८
वशिष्ठस्मृतिः
[ षष्ठो
पित्रार्जितेन वा कुर्यात्स्वस्यवृद्धिफलोदयः । विप्रेभ्योदीयतेधनम् ॥१२५॥
ऋषिकर्मण्यक्ष सकृद् यासृम्पतितादिभ्य (?) कथं विप्रो नयाचयेत् । मुष्टिमात्रमथामं वा याचयेत्तु गृहे गृहे ॥ १२५ ॥ तदभावेशिलोच्छेन जीवेच्छक्त्याद्विजोत्तमः । सर्वेषां सत्यलाभे तु वने शाकादिना चरेत् ||१२६|| शाकमूलफलैर्वापिजीवेत्सम्यक्सुतोषितः । तान्प्रायेनार्जयेद्द्रव्यं परमापद्गतोऽपिवा ॥१२७|| एवं द्रव्यार्जनं शक्त्या कुर्वीत प्रत्यहं गृही । क्षत्रविट्शूद्रजातीनां स्वस्वकर्मोपजीविनाम् ||१२८|| पृथ्वीपालनं राज्ञः कृषिगोरक्षणं विशः । कृषिकर्म च शूद्राणां वृत्त्यर्थं मुनिभिःस्मृतम् ||१२६|| एवं कुर्यात्सदावृत्तिं स्वयं धर्मे स्वधर्मवित् । अथ अरुणोदये सूर्ये गते स्नानं समाचरेत् ॥ १३८॥ तीर्थे नद्यां तटाके वा गृहे वापि समाहितः । कुर्यात्पूर्वोक्तविधिना शौचाद्याचमनक्रियाः || १३१|| नानार्थं मृत्तिकाः शुद्धा दूर्वाधात्रीतिलाक्षतान् । गृहीत्वा च शुचौ देशे विन्यसेत्प्रयतोद्विजः || १३२|| कुशानथाहरेत्सामान् ह्रस्वान्मूलयुता (तथा) | (स) पवित्रपाणिराचम्य सकृदप्सु निमज्य च ॥ ११३॥ मंत्रेणैव तु गायत्र्या मृत्तिकामभिमंत्रयेत् । वि (द्विधाकृत्वा मृदं पश्चात्सदूर्वा च सगोमयं ॥ १३४ ॥