________________
ऽध्यायः] भगवत्समाराधनविधिवर्णनम्
२१६७ परितः पूजनीयाश्च मूर्तयः केशवादयः । चण्डादयश्च सम्पूज्याः कुमुदाद्याश्च मुक्तिदाः ॥११३।। एवं सम्पूजयित्वाऽथ धूपं दद्यात्सुवासितम् । चन्दनागरुकर्पूरदेवदारुश्च गुग्गुलुः ॥११४।। जातीफलंधात्रीफलमुशीरं कुष्ठमेव च । तथैव सालनिर्यासं दशांगो धूप उच्यते ।।११।। गवाज्येन युतं दद्यात् धूपंदिव्यं मनोहरम् । गोघृतेन सुसंयुक्त दीपं च विनिवेदयेत् ।।११।। क्षीमकार्पासकैशोर्यकर्णिकारन्तुशाल्मली । अबोधक्षारतूलं च दीपमष्टांगमुच्यते ॥११७।। स्नाने दीपे तथा दाये (१) नैवेद्य शयने तथा। बोधने भूषणे चैव तूर्यघोषं समाचरेत् ॥११८।। नैवेद्यं च ततो दद्यात्प्रातःकाले समाहितः । दध्यात्र (दध्यन्न) क्षीरसंयुक्त फलानि च समर्पयेत् ।।११।। पश्चादाचमनं दत्त्वा ताम्बूलं सुमनोहरम् । पुष्पमालां ततोदत्त्वा नीराजनमथाचरेत् ॥१२०।। सुरभीणि च (सु) पुष्पानि कस्तूरी सहितानि वै। नमस्कृत्वा(त्य) ततो भक्त्या स्तुत्वा स्तुतिभिरेव च ॥१२।। नैवेद्य शेषविप्रेभ्यो वैष्णवेभ्यः समर्पयेत् । एवम्प्रातः समाराध्य देवं नारायणं हरिम् ।।१२।। प्रातरौपासनं कुर्यात्पूर्वोक्तविधिना ततः । वैष्णवेभ्योऽथ वृद्ध भ्यश्च(?) स्वयमेवाजयेन्मुदा ।।१२।।