________________
[षष्ठ
२१६२
वशिष्ठस्मृतिः तुलसी जाति पुष्पं च सेमती नवमल्लिका । मल्लिका करवीरं च कौसुंभं (१) चक्तु सदार्कम् ॥५८।। चम्पकाशोकपुन्नागकेतकीबकुलानि च । मन्दारं पारिभद्रञ्च कौशेयं पाटलन्तथा ॥५६।। खादिरञ्च समीपुष्पं जपापुष्पञ्च यूथिका । स्वेतं च किंसुकंजै (?) ।।६।। उपपातक सर्वाङ्ग कृष्ण (?) कुक्षो विचिन्तयेत् । अथषट्कोणमध्यस्थं षड्भिबिन्दुरितिस्थितम् ॥६१।। वायुबीजंस्मरेत्तत्र नाभिदेशे समाहितः । तवो स्थितेन (?) संध्ये वायुनायातिग्रहम् ॥६२।। प्राणायाम विधानेन शोधयित्वा समुत्सृजेत् । (थावु) अथवा दैवतं बीजं चन्द्रमण्डल संस्थितम् ।।६३।। ध्यायेत्स्व शिरसिप्राज्ञस्तस्मिन्नुन्दित(?) वारिणा । क्षालयित्वा स्वकं देहं शोधयित्वा समुत्सृजेत् ।।६४।। अथात्मानं हत्कमले विन्यस्य विमले शुभे। पंचविंशात्मकं शुद्धमव्ययं प्रकृतेः परम् ।।६।। स्वरूपमात्मनोज्ञात्वा मंत्ररत्नन मंत्रवित् । प्राणायामत्रयं कृत्वा पश्चात्प्रासं समाचरेत् ।।६६।। पंचविंशाक्षरोमंत्रः प्रणवेन समन्वितः । पदैश्चैव समायुक्तो मंत्ररत्नमिहोच्यते ॥६७।। तस्य नारायणा वन्तु(?) नारदाद्य महर्षिभिः । श्रीमन्नारायणः प्रोक्तो प्रवता(देवता)जगदीश्वरः ॥६८॥