________________
२१६०
वशिष्ठस्मृतिः
[ षष्ठो
तस्मिन्नास्तीर्य पर्यङ्कं रम्यं श्लक्ष्णान्तरे शुभे । विकीर्य्य तत्र पुष्पाणि रम्याणि सुरभीणि च ॥३७ जा
तस्मिन् (शुभासने ) देवमर्चयेद्रमयासह | ताम्रकांस्याश्मदारुभिः ||३८||
स्वर्णेन
रजतेनापि रजतेनापि
कुर्यात्सर्वलक्षणसंयुताम् ।
देवस्य प्रतिमां पद्मासनस्थं देवेशं चतुर्भुजमुदारागं शंखचक्रगदाधरम् । चामीकरश्रियायुक्त सर्वाभरणभूषितम् ॥४०॥ नीलया च धरण्याच पार्श्वयोरुपशोभितम् । एवभ्व प्रतिमां कृत्वा देवं सम्पूजयेद्धरिम् ॥४१॥ प्रतिमाया अभावे तु शिलां वा सम्प्रकल्पयेत् । शालग्राम शिलायान्तु स्मृत्वा पूर्वोक्तविग्रहम् ॥४२॥
कृष्णाजिने कुशे वापि कम्बले वापि पीठके । उपविष्य गुरुन्नत्वा पूजयेत्सुसमाहितः ||४३|| - पूजयित्वा गुरु पूर्वं पश्चाद्देवं समयेत् । सुखं बद्धासनो भूत्वा भूतशुद्धिं समाचरेत् ॥४४॥ आत्मानं शिरसि स्थाप्य हृदि सञ्चिन्तयेद्धरिम् । महापातक (?) पंचांगं तथोपांगकसंज्ञकं ॥४५॥ विरजां संस्मरेदप्सु वेद्यां दिव्यां शुभां (तथा) । निमज्याप्सु जपेत्पश्चान्मन्त्रारत्नं समाहितः ॥४६॥
उत्थाय जलमादाय मंत्रेणैवाभिमन्त्र्य च ।
सर्वलक्षणशोभितम् ||३६||
॥३६॥