SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २१६० वशिष्ठस्मृतिः [ षष्ठो तस्मिन्नास्तीर्य पर्यङ्कं रम्यं श्लक्ष्णान्तरे शुभे । विकीर्य्य तत्र पुष्पाणि रम्याणि सुरभीणि च ॥३७ जा तस्मिन् (शुभासने ) देवमर्चयेद्रमयासह | ताम्रकांस्याश्मदारुभिः ||३८|| स्वर्णेन रजतेनापि रजतेनापि कुर्यात्सर्वलक्षणसंयुताम् । देवस्य प्रतिमां पद्मासनस्थं देवेशं चतुर्भुजमुदारागं शंखचक्रगदाधरम् । चामीकरश्रियायुक्त सर्वाभरणभूषितम् ॥४०॥ नीलया च धरण्याच पार्श्वयोरुपशोभितम् । एवभ्व प्रतिमां कृत्वा देवं सम्पूजयेद्धरिम् ॥४१॥ प्रतिमाया अभावे तु शिलां वा सम्प्रकल्पयेत् । शालग्राम शिलायान्तु स्मृत्वा पूर्वोक्तविग्रहम् ॥४२॥ कृष्णाजिने कुशे वापि कम्बले वापि पीठके । उपविष्य गुरुन्नत्वा पूजयेत्सुसमाहितः ||४३|| - पूजयित्वा गुरु पूर्वं पश्चाद्देवं समयेत् । सुखं बद्धासनो भूत्वा भूतशुद्धिं समाचरेत् ॥४४॥ आत्मानं शिरसि स्थाप्य हृदि सञ्चिन्तयेद्धरिम् । महापातक (?) पंचांगं तथोपांगकसंज्ञकं ॥४५॥ विरजां संस्मरेदप्सु वेद्यां दिव्यां शुभां (तथा) । निमज्याप्सु जपेत्पश्चान्मन्त्रारत्नं समाहितः ॥४६॥ उत्थाय जलमादाय मंत्रेणैवाभिमन्त्र्य च । सर्वलक्षणशोभितम् ||३६|| ॥३६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy