________________
ऽध्यायः] विष्णुपूजनविधिवर्णनम् २१८६
श्राद्धोऽन्हि वर्जयेत्काष्ठैदन्तानां शोधनं बुधः । यत्र व शोधयेद्दन्तान्गंडूषैादशैर्जलैः ॥२६॥ आचम्य पूर्ववत्पश्चात्सपवित्रकरेण वै । नद्यां तटाके वाप्यादौ पश्चात्स्नानं समाचरेत् ।।२७।। कृत्वाऽघमर्षणस्नानं पूर्वन्तु सुसमाहितः । आचम्य मन्त्ररत्नन प्राणायामं समाचरेत् ।।२८! अभिमन्त्र्य जलम्पश्चान्मंत्ररत्नन वैष्णवः । विल्वंकुकुम नागकेसरं (सौगन्धिकन्तथा) ॥२६॥ जलजानि च सर्वाणि कदम्बंकुटजन्तथा । दमनं खर्वमूलञ्च मेरुकं हरिपत्रकम् ॥३०॥ एवमादीनि चान्यानि सुरभीणि समाहरेत् । निर्गन्धं छिन्नपत्रं च कीटाद्य पहतन्तथा ॥३१॥ आघातं शकुनाद्यश्च स्वयं च पतितम्भुवि । अन्यशेपं पर्युषितं वर्जयेद्यज्ञकर्मणि ॥३२॥ प्रथितानि च पुष्पाणि नैव पर्युपितानि वै । एवमादाय पुष्पाणि पूजार्थं गृहमाविशेन ॥३३॥ प्रक्षाल्य पादौ हस्तौ च सम्यगाचमनंचरेत् । यागभूमिं प्रविश्याद्भिः सम्प्रोक्ष्यास्त्रं च विन्यसेत् ।।३४|| उपविष्टो गृहे रम्ये रंगवल्यादि शोभिते । वितानाद्यः सुशोभादयः शुभदीपविराजिते ॥३३॥ चन्दनागरुकस्तूरीकर्पूरागम्वा सिते । सम्पूज्य मंत्रयेत्तस्मिनर्चयेत्पीठकेशुभे ॥३६॥