________________
ऽध्यायः] नित्यनैमित्तिकविधिवर्णनम् २१८७
(१) कृत्वा यज्ञोपवीतंतुकंठतः। पृष्ठलंबिता अन्तर्धाय तृणेन्तृ (१) मिशिरः ॥७॥ प्रावृत्य वाससा वाचं नियम्य यत्नेनष्ठीवना (दिकम् )
ष्टिसर्वजितैः। विण्मूत्र च ततः कुर्याज्जनैरनवलोकितः ॥८॥ न नद्यां मेहनं कुर्यान्नवाप्सु न च गोमये । नोपजीव्याद्रुमछायां तथा यज्ञतरोरधः ॥६॥ न च सस्ययुतेक्षेत्र तथा हलनिवा (पा) तने । नारामे न च केदारे न च यज्ञतृणेषु च ॥१०॥ न वर्त्मनि शिलास्पृष्ट न विले न जलाशये । न नारीजनसञ्चारे न शाकफलसंयुते ॥११॥ वृन्दावनसमीपे तु गोष्ठी (ष्ठयां) पुष्पद्रुमेषु च । नोत्सृजेन्मलमत्यर्थ(मूत्राद्य) मापद्यपि विचक्षणः ॥१२॥ उत्सृज्य मलमूत्रच वृत्त (शिश्न) मुत्थाय वाग्यतः । मृद्भिरभ्युद्ध, तैस्तोयैः शौचं कुर्याद्यथाविधि ॥१३॥ रग्नि(?)भावं जलंत्यक्त्वा शौचं कुर्यादनुघृतैः । पश्चात्तत्प्रोक्षयेत्स्न (प्रक्षालयेत् ) (स्थान) मन्यथा न
शुचिर्भवेत् ॥१४॥ मृदकूले च नद्यां तु न कुर्याच्छौचकर्मणि । तटाकान्ते च वा(प्या)यादौ जलान्त मृदमाहरेत् ॥१५॥ इतरत्र तद,वाशौ (न्ते) चे कर्मणि योजयेत् ॥१६॥