________________
२१८६ वशिष्ठस्मृतिः
[षष्ठोमृते भर्तरि नारीणां ब्रह्मचर्य यथोक्त(वत)यात् । अग्निप्रवेशनं वापिन्यना (१) दम्नानिधर्मतः ॥८३॥ इति वशिष्ठस्मृतौ पातिव्रतधर्मवर्णनंनाम पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः नित्यनैमित्तिकविधिवर्णनम्
भूषय ऊचुः। भगवन् हि तत्वेन विष्णोराराधनम्परम् । नित्यं नैमित्तिकं यत्तन्मंत्राणां च विधिं तथा ॥२॥
श्री वशिष्ठ उवाच । शणुध्वमृषयः सर्वे हरिपूजाविधिम्परां । नित्यमाराधनमादौ वक्ष्यामि मुनिसत्तमाः ॥२॥ ब्राह्म मुहूर्ते(चो) उत्थाय मुखम्प्रक्षाल्य वाग्यतः । आचम्य प्रयतोभूत्वा जपेद्गुरुपरम्पराम् ॥३॥ ब्वालु(विष्णुञ्च)रुन्मनसाध्यात्वा प्रणम्य च पुनः पुनः । योगध्यानविधानेन ध्यायेद्विष्णुमतन्द्रितः ॥४॥ मनसेत्यादि मंत्रण संयुज्याथ प्रणम्य च। संकीर्त्य नामभिर्दिव्यैः स्नात्वा स्तुतिभिरेव वा ।।५।। गच्छेद् ग्रामाबहिः पश्चाद् वाग्यतो नियतेन्द्रियः । नेत्यां पश्चिमे वाथ शुद्धदेशे च निर्जने ॥६॥