SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ स्त्रीधर्मवर्णनम् तिष्ठगे (न्वा) विवशोदीनो वेष्टमानः स्वकर्मभिः । व्यालग्राही यथा सर्प बलादुद्धरते बलात् ॥ ७२ ॥ तद्वद्भर्त्तारमादाय दिवं याति ततो बलात् । तत्र सा मुत्रपरमा स्तूयमानाप्सरोगणैः ||७३ || मोढ़ते पतिना सार्द्धं यावदिन्द्राश्चतुर्दश । पृथक चितिं समारुह्य नविप्रा (?) गन्तुमर्हति ॥ ७४ ॥ इतरेषां नुवतां (युवतीनाम् ) स्त्रीधर्मोऽथ परः स्मृतः । दुर्वृत्तं तारयेत्साध्वी (?) सद्वृत्तयवमन्यगात् ॥७५।। भर्त्ता यत्पदमाप्नोति तेन तत्पदमश्नुते । गर्भिणी वा विदेशस्था सूतिका वा भवेद्यदि ॥ ७६ ॥ नचानुगमनम्भतु ब्रह्मचर्यव्रते स्थिता । शिरसोमुण्डनं कृत्वा सर्व(वस्त्रालङ्कार) विवर्जिता ||७७|| एक भुक्तवाह्यधः स्नायी (शा) स्नानं त्रिषवणंचरेत् । चान्द्रायणे नयेत्कालं कृच्छ्र ेण विजितेन्द्रिया ॥७८॥ नित्यमभ्यर्चयेद्दवं वासुदेवं सनातनम् । तत्वज्ञान समायुक्ता विरक्ता विष (येष्वतः) यौधतः ॥७६॥ विशुद्धा विजितक्रोधा कामलोभविवर्जिता । जितेन्द्रिया शुभाचारा ह्यव्वाज ?) नियताशना ||८०|| त्रिकालमर्चयेन्नित्यं वासुदेवं सनातनम् । ध्यायञ्जपन्नमस्कुर्वन् कीर्त्तयन्नामभिः शुभैः ||१|| एवं व्रतसमाचारा नारायणपरायणा । सापि भर्त्तारमुद्धत्य प्रयातिम् परमां गति ॥ ८२ ॥ ऽध्यायः ] २१८५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy