________________
२१८४ वशिष्ठस्मृतिः
[पंचमोपरुषं न वदेत्किश्चित्सदा मधुरवाग्भवेत् । यथोत्पन्नेन द्रव्येण संतुष्टा विगतज्वरा ॥२॥ परमापद्गता वापि भर्तारं न निषेधयेत् । भिक्षां च भिक्षवे दद्यादन वृत्त तु(?) हमाविना ॥६३।। न च संभाषयेत्किञ्चिदुवृत्तकथनादिभिः । अल्प(?)शायामा धः शयीत गंधपुष्पादि वर्जिता ६४॥ भवेत्पत्युत्पथि कृता न च सन्ताप कर्षिता । मरणेचाति कीर्तिश्चसमाप्नोति (हि) परां गतिम् ॥६॥ आर्ताः मुदिते हृष्टा प्रोषिते मलिना कृशा । मृतेम्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥६६॥ साध्वीनामेष नारीणांमग्निप्रयेत (?) नावृत्तो।। नान्यो धर्मोऽस्ति विज्ञ यो मृते भर्तरि कुत्रचित् ॥६७।। तिस्रः कोट्योऽर्थ कोटीश्च यानि रोमाणि तानिच । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥६॥ ब्रह्मनोवा सुरापोवा मित्रघ्नं वापि दुःष्कृतिम् । पति पुमासं नारी (च) पति यानुभृता भवेत् ।।६।। यावद्भरिमालिङ्गय मृतमग्नौ प्रवेशयेत् । सामुत्रलोके भान्यौति (च सुखं)दिवि सम्पूज्यते सुरैः ।।७०।। यदि प्रविष्ट नरकं बद्ध्वा पाशैः सुदारुणैः । सम्प्राप्य यातनास्थानं गृहीतो यमकिंकरैः ॥७॥