________________
ऽध्यायः] स्त्रीधर्मवर्णनम्
२१८३ चर्मास्थि (?) समवेतामित्परीष शुक्लमेव च । उच्छिष्टशुक्ल (व्त) पर्णानि न वन्हौ विनियोजयेत् ॥५१ शुष्कगव्यं पुरीषञ्च शुद्धमग्नौ प्रदीपयेत् । महिषाश्वखरोष्ट्रादी(णाम)न्पश्वादी(नाम्)श्च विवर्जयेत्॥५२ बिभीतकं तथा शिग्रु कार्पासं रेणुकन्तथा। खरं तालहिन्तालं केतकी शणशाल्मलीन् ॥५३॥ कपित्थं पैलवं चैव तिड़कं तापसन्तथा । खजूरी बदरी मोचा भल्लातक कपिञ्जलौ ॥५४॥ तुलसी राजवृक्षौ च मध्ये दग्धानि यानि च । एवमादीनि काष्ठानि न वन्हौ विनिवेदयेत् ॥५॥ तापयेन्नीलतेन वन्हि वस्त्रेण नैव च। विष्णोनिवेदनार्थाय रा(पा)चयेदोनादिक(ये)श्च विशेषतः ॥ स्निग्धंपथ्यं तथा शुद्ध शुनरुच्यं मनोहरम् । यावपेदोदना(पाचये दौदनाद्य तु चायता नियतेन्द्रियः॥ लवणं गुड़ (१) तैलाप्लगुडान्संग्रहेतथा । मरीच लवणाम्लाज्य (१) गुड़ सूपादिसंयुतम् ।।५।। पाचयेत्कन्दमूलानि भक्ष्यं शुद्ध मनोहरम् । अन्नञ्च पाचयित्वैव सुधीविष्णु निवेदयेत् ॥५६।। अतिथिं च गुरुश्च व भोजयेत्पतिः (स्वसुतान्ततः)। स्वभर्तारं भोजयित्वा स्वयं भुञ्जीत योषिता ६०॥ सन्तोषं परमास्थाय पतिं सन्तोषयेद् गुणैः । सदा धर्मपथे युक्ता सदा भर्तृ परायणा ।।६।।
१३७