________________
२१८०
वशिष्ठस्मृतिः
[ पंचमो
भर्तुः भ्रातापितृव्यश्च श्वश्रु-स्वसुर देवरैः । पुत्रैश्च पूजनीया स्त्री भूषणाच्छादनाशनैः ॥ १८ ॥ परमापद्यपि सदा मनोवाक्कायकर्मभिः । नान्येपतिर्नपुत्रीवात्तया (?) कुर्वन्नधः पतेत् ॥१६॥ वयसस्तु ( वचषा तु षोडशादूर्ध्वं पुत्रंवापिन संस्पृशेत् । अन्येषांगान्रसंस्पर्शान्महाहानिर्भवेत्स्त्रियः ||२०| मैथुनं हसनं स्नेहसंलापं गात्रसंगमम् ॥ एकशय्याशनं वपुषोणे (स्वपुत्रेणापि ) वापि हानिदम् ||२१|| अभ्यंगं गात्र संस्पर्श (शं) पुत्रं वापि न योजयेत् । भर्त्तुरन्यंनचत्र यात्सुन्दरो (ऽपि ) (पमिनियो) भवेक्कचित् ॥२२॥ भर्त्तारारोपित निद्रां न ब्रूयाच्छुणुयान्न च । पितरं मातरं पुत्रं भ्रातरं वा गुरु तथा ॥ २३ ॥ धिद्धतं (विद्विषन्तं) त्यजेद्भर्त्तु (?) यथाभर्त्तुस्तथा भवेत् । ताम्बूलं दन्तकाष्ठं च स्नानं मज्जनभूषणे ॥२४॥ स्पर्शनं चैव सर्वत्र त्यजेत्पुष्पवती सती । त्रिरात्रंतु हि न स्नायात् ततः शुद्धाभवेत्तु सा ॥२५॥ शुद्धा (साच) श्चतुर्थेऽन्हि स्नानेन स्त्री रजस्वला । देवेकर्मणि पित्रे च चतुर्थेऽहनिशुध्यति ॥ २६ ॥ ऋतुस्नाता तु या नारी सन्निधौ नोपगच्छति । घोरायां णहत्यायां युज्यते नात्र संशयः ॥ २७ ॥ अर्थधाणं (१) शरीरं च भर्त्तारं या हि बभ्यति । युगकोटिसहस्राणि पच्यते नरकाग्निना ॥२८॥