________________
स्त्रीधर्मवर्णनम्
२१७६
सपुत्रा तस्करा ( छायेवानुगता) शुद्धा सदाभतृ परायणा । श्वश्रूश्वशुरयोः पादवन्दनं प्रत्यहंचरेत् ॥ ७ ॥ गृहं नित्यमलङ्कुर्यादुपलेपादिरंजनैः । अभ्यञ्जनमलङ्कारगन्धपुष्पादिधारणम् ॥ ८॥ मिष्टान्न भोजनं
गानंत्यजेत्प्रोषितभर्तृका ।
Sध्यायः ]
स्वतन्त्रपुरुषाणां च प्रलापं सप्रचोदनम् ॥ ६ ॥ परवेश्मनिवास (सो) वा पुंसांस्त्रीभिश्चसङ्गमम् । द्वारोपवेशसंस्पृष्ट गवाक्षावेक्षणं तथा ॥ १०॥ केशवस्त्रादिबिन्यासं पुरुषाणां निरीक्षणम् । ताम्बूलगन्धपुष्पादिग्रहणं पुरुषान्तरात् ॥११॥ वादित्रगीतनृत्याद्यमु त्सवानांनिरीक्षणम् । स्त्रीकुर्यात्पतिना सार्द्ध सभायाश्वप्रवेशनम् । अपावृतास्यं हास्यं च पानं दुर्जनसङ्गमम् । पाशाविशेषणंचैव दूषणं कुलयेषिताम् ॥१३॥ अनूढां तु पिता रक्षेद्भर्त्ता तु तदनन्तरम् । पते (त्यु) रुद्भू च पुत्रश्च तदभावेश ( स ) ना ( जात ) भयः ॥ १४ ॥ बांधवाश्च ततो राजा नस्वातन्त्र्यंखियः कचित्) किंचितत्रियां हीनासुस्याद्भवेदीवीगर्हितासाभवेद्ध्रुवम् (?) ॥१५॥ भर्तुः प्रियहिते युक्ता सदाचारा जितेन्द्रिया । इह कीर्त्तिमवाप्नोति गतिम्प्राप्नोत्यनुत्तमाम् ॥१६॥ स्त्रियाभर्तुर्वचः कार्यमेष धर्मः सनातनः । भिन्नमर्यादवृत्तिश्च न तु तस्यानुकूलता ॥ १७॥