________________
स्त्रीधर्मवर्णनम्
पुरतो याचमानं च भर्त्तारं न ददाति या । कल्पकोटिसहस्राणि विष्ठायां जायते क्रिमिः ॥२६॥ अदुष्टां विनती भाय्य यौवने यः परित्यजेत् । सप्तजन्म भवेत् स्त्रीत्वं वैधव्यं च पुनः पुनः ॥३०॥ वृद्धोव्याधियुतोवापि दरिद्रो वा कुरूपवान् । कोऽपिवापि भवेद्भर्तातन्देवमिव पूजयेत् ॥३१॥ भर्त्तुः पुरस्तादुत्थाय कृते (त) शौचं (च) क्रियादिभिः । दंतधावनपूर्व तु कंठस्नानं समाचरेत् ॥३१॥ हरिद्रासहितेनैत्र स्नात्वा मुक्ताण्यपावृता (शुक्लाम्बरावृता) । केशप्रसाधने (नं) कृत्वा बध्वा कवरिकांकुचैः ॥३३॥ अलंकृत्वाऽथ स्वांगं वै गंधपुष्पादिधारणैः । श्रीशं नत्वा गुरून्नत्वा पश्चात्कर्मसमाचरेत् ॥ ३४ ॥ दासी (दाससुतान् ) दृशतनो भृत्यांस्तत्र कर्मसु योजयेत् । अलंकुर्वीत हर्म्याणि सेचनैरंगवहिभिः ॥ ३५॥ अर्चयेज्जगतामीशं गंधपुष्प फलौदकैः । यज्ञार्थन्तु पचेदन्नमात्मार्थं न कदाचन ॥३६॥ शुचौ देशेवहन्यामुधान्यं (?) प्रयतवावशुचिः । त्रिवारमेवहन्यानु (?) तंऽल्तन्छुलवत्तरं ॥३७॥ भांडानां सेचनै (नं) कुर्यात्पंच (गव्य ) यं च सुकर्मसु ॥ शौचाचमनस्नानार्थ भांडानि च यदिन्यसेत् ॥३८॥ जलपूर्णानि भांडानि सेचनार्थानि यानि च । वेश्मन्येव च संस्वाष्यनैवरान् (?) गृह्यते कचित् ॥ ३६ ॥
ऽध्यायः ]
२१८१