________________
२१७७
व्यायः] सीमन्तोन्नयनसंस्कारवर्णनम्
चतुर्थे मासिगर्भस्थं सीमन्तोन्नयनं चरेत् । षष्ठेष्टमेवाकुर्वीत शुक्लपक्षे शुभेदिने ॥१२१॥ नान्दी श्राद्धं तु पूर्वाण्हे कुर्वीत पितृदेवताः । स्नात्वा पराण्हे कुर्वीत स्वस्तिवाचनपूर्वकम् ॥१२२॥ सुपुष्प मण्डपे रम्ये वितानध्वज शोभिते । पजयेद्विधिवद्विष्णु सुगन्धकुसुमैः शुभैः ॥१२३॥ वस्त्रालङ्कारभूषाद्यः धूपदीपनिवेदनैः । फलैश्च भक्ष्यभोज्यैश्च विवधै स्विष्टकारतैः ॥१२४ ॥ नाना पक्षः सुहृद्य (१) श्च पूजयेद्धितपूर्वकम् । तौ दम्पती नमस्कृत्य लक्ष्म्या युक्तं सनातनम् ॥१२५॥ तस्यैव पुरतः पश्चात्संस्तीर्यानुडुहस्त्वं (१) । तस्मिन्समुपविष्टौ तु प्रात)मः समाचरेत् ॥१२६॥ तस्मिन्नग्नौ तु जुहुयादाज्यमिध्यादिपूर्वकम् । धाता धातु न इतिद्वाभ्यां राकाभिमित्रस्वा (१) ॥१२७॥ नेज्यमेचेतिसृभिः (१) प्रजापतित्सित्रचा तथा । हुत्वाशिलालुलशेन (?) त्रिशुल्क सलिलेन तु ॥१२॥ त्रिभिश्चकुशपिजलैजपेद्भूर्भुवः (१) स्वरोमिति । पल्पासोमे (?) तु मध्ये तु त्रिवारं सम्यगुच्चरेत् ॥१२॥ नामभिः कीर्त्तनैर्दिव्यैः देवदेवं जनार्दनम् । समाप्य होमशेषन्तु ब्राह्मणान्भोजयेत्सुधीः ॥१३०॥ ब्रह्मस्यब्राह्मणा (१) यत्र दद्यादेकं शुभेदिने ।