________________
२१७६ वशिष्ठस्मृतिः
[ चतुर्थोषोडश निशास्तासामाद्यास्तिस्रस्तु वर्जयेत् । पर्वसु ब्रह्मचारी स्यात्तथाचाद्य दिनेषु तु ((हि )॥११॥ व्रतोपवासदिवसे सूतके मृतकेऽपि वा। शुभलग्ने शुभदिने चन्द्रताराबलान्विते ॥११२।। सकृद्गच्छेस्त्रियं मौनी पुत्रग्रहाणा (कांक्षया) न्निरीक्षणे । एवमेव (?) सूतके मृतकेऽपिवा मलयेशुभदिने ॥११३॥ चन्द्रताराबलान्विते संयुक्तं पुत्रंवैजनयेत्सुधीः । तृतीये गर्भमासे तु कुर्यात्पुंसवनं ततः । उपोषितस्तुगर्भिण्यामिज्यार्थे तु प्रयोजयेत् ॥११४।। पूर्वाण्हे सूर्योदयात्पूर्व स्नात्वास्वस्तिवाचनमाचरेत् । प्रातरौपाशनं हुत्वा तस्मिन्होमं समाचरेत् ।।११।। स्नपयित्वाचरेत्तत्र इज्याध्यानादिकंचरेत् । अपरावाज्यभागौ तु हुत्वा पश्चाच्चहं तथा ॥११६॥ प्राजापत्येनमंत्रेण जुहुयादाज्यसंयुतम् । समानरुपत्वायंगौः गोदधे प्रसृतेन तु ॥११७।। प्राप्तयतो स्त्रियंभत्रिवारं घृतसंयुतम् । दक्षिणस्यां नासिकायां जिनामौषधीरसम् (१)॥११८॥ शतुकरो (१) तु वैतस्यां मंत्राभ्यां सुसमाहितः । प्रजावज्जीवपुत्राभ्यां मंत्राभ्यांतत्सपाचरेत् ॥११६॥ इति सुशिवतोमे ति (१) हृदयं समुपस्पृशेत् । ततः स्विष्टकृतंहुत्वाहोमशेषं समापयेत् ॥१२०॥