SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गर्भाधानादि संस्कारवर्णनम् २१७५ प्रायश्चित्तादि दर्तिहि (१) होतव्यात्र श्रुवेण वै । तदभावे (तु) होतव्यं समिद्भिर्वातिलैः यवैः ॥१०॥ अन्योन्यस्यशतेरिष्टंद्रव्यं देस्त्विष्टकृतं हुवेत् (१)। विदानिरुपवेदा हि इत्येकादेवभित्यर्चम् (१) ॥१०॥ योऽग्निदेववीतये कुचिमुन (१) इत्य चा। आमानो (?) अस्मित्यथा जुहुयादाज्यमेव च ॥१०२।। प्रायश्चित्ताद्याहुतयोहोतव्या तत्र कर्मणि । अतिक्रमे प्रतिपनं (१) पुराधानं तथा चरेत् ॥१०॥ सूतके मृतके होममनेनैव तु कारयेत् । एवं होमं प्रकुर्वीत सायं प्रातः सदागृही ॥१०४॥ पक्षान्तंजुहुयादिष्टं (१) चरुणादत सत्तमः । अग्निमग्निं च सोमाभ्यां इन्द्राग्निभ्यां शशिक्षयम् ॥१०॥ सायम्प्रातश्चजुहुयादग्निहोत्रमतन्द्रितः। निर्वपेत्यथयज्ञाश्च विधिना प्रत्यहं गृही ॥१०६॥ भृतौ तु प्रथमेप्राप्त गर्भाधानं समाचरेत् । रजोदर्शनमारभ्य त्रिरात्रं न स्पृशेत्स्वयम् ॥१०७॥ चतुर्थेऽन्हि (च)सम्प्राप्त स्नात्वाशुद्धाभवेत्तु सा । कृत्वास्वरूपयनंतस्याः (१) पूजयेत्पुरुषोत्तमम् ।।१०८॥ प्रातरुत्थायासने हुत्वा तस्मिन्होमसमाचरेत् । विष्णुर्योतिनमेश इति पादक्रमेण तु ॥१०।। ब्राह्मणान्भोजयेत्पश्चादाशीभिरभिनन्दितः । तान्तुस्वलंकृतां क्षौमां गच्छेद्यु ग्मासुरात्रिषु ॥११०।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy