________________
२१७४ वशिष्ठस्मृतिः
[ चतुर्थोंसदास्तान्ब्राह्मणांस्तत्र पूजयेच्छक्तितोनरः।। ब्राह्म एव यं ब्राह्मणं सत्रं विशेषेण प्रपूजयेत् ॥८६॥ हरिं सम्पूजयेत्तत्र भक्त्या सम्यग्विधानतः । भोजयित्वा तु तं भक्त्या नमस्कृत्य विसर्जयेत् ॥१०॥ पाणिग्रहणग्रह्यात (?) संगृह्यहरिमर्चयेत् । सायम्प्रातश्चजुहुयाद्यावजीवं समाहितः॥६॥ स्वयमेव तु दातव्यं पतिम्वापुत्रमेव वा। कुमारीम्बाष्प(स्य) शिष्यो वाऋत्विग्वा(ऋत्विज)शुभलक्षणः आपत्काले तु सम्प्राप्त समिदारोपणंस्मृतम् । स्मृतंहुत्वावाज्याहुती मेकालभ्यतादे (१) चातथा ॥३॥ व्रते तस्मिन्समाप्त तु पुनरायोपणं ( पोषणं) स्मृतम् । आरण्यमेवसम्प्राप्य जुहुयाद्वष्पवाहनम् ॥१४॥ विवाहन्वनमध्ये (?) तु माशिते हव्यवाहने । घेदत्त्वा च विप्राय पुनराधानमाचरेत् ॥६॥ अश्मरारोहणञ्चैव परिणायनमेव च । पादानाक्रमं (?) वापि सर्षमप्रसमाचरेत् ॥६६॥ आतारकोदयास्थित्वा नित्यहोम समाचरेत् । विवाहाहुतयश्चैवलाजाहुतय एव च ॥१७॥ ना(आ)हुतयश्चैवतस्मिन्तस्मिन्नारोहणादिकम् । अत्रीज्वाननिर्वपण (१) भायभ्य च सोदरा ||८|| पर्वण्यतिक्रमे वापि कालातिक्रमणन्तथा। सीमातिक्रमणेचैव केशकीटादि दूषिते ॥६॥