________________
ऽध्यायः] विवाहवर्णनम्
२१७३ नैवेद्य विविधैर्भक्ष्यैः भोज्यैः पक्कफलैस्तथा । पूजयित्वा नमस्कृत्वा जपेन्मन्त्रद्वयेनतः (द्वयं ततः ) ॥७॥ शतमष्टोत्तरं तत्र यथाशक्त्या जपेन्मनुः। ततः पुष्पाञ्जलिंदत्वा याहीय(पश्चात) संप्रार्थयेत्ततः ॥७६।। युवा (पुचा) वग्रहमनुष्याणां सर्वेषांगृहमेधिनाम् । दासीदास स्वरूपेण परिचर्या च सर्वदा ॥४०॥ आवयोः सर्वकार्येषु सर्वदेशेषुचैवहि । परिचर्यास्तुषुयोयोपादाज्यं (१) युवयोः सहः ।।८।। एवं सप्रार्थयेहवें ईश्वरंचाग्रदम्पती (?) . नमस्कृत्वा (त्य) पुनस्तत्र होमकर्मसमारभेत् ॥८२॥ अभेयवंश्यातु उहश्चमेरायत्रतुदम्पती । गृहप्रवेशांगभूतं होमं कुर्य्यादशेषतः ॥८॥ विवाहाग्निमुपस्थाप्य चेत्थं कुर्यादशेषतः ।... अतः प्रजाजनमितिमृग्भिश्च तिसृभिघृतम् ८४|| हुत्वाथमार्जयित्वाद्यरभिप्राशनमुच्यते। । आज्ययोपेणवाभक्तिहृद्य शेतेपरस्परम् (?) ॥८॥ ततः स्विष्टकृतं हुत्वाहोमशेष समाचरेत् । .... ब्राह्मणान्भोजयेत्तेषामाशीभिरभिनन्दितः ॥८६॥ वधूवस्त्रन्ततांते (१) तु दद्याद्विप्राय दक्षिणाम् । नमनतिल (१) सूक्तन आशीभिरभिनन्दयेत् ॥८७॥ तत्र पाकं वितांते तु केचिदिच्छन्ति सूरयः । महाव्याहृतयस्तत्र होमंकुर्याद्विधानतः ॥४८॥