________________
ऽध्यायः] विवाहविधिवर्णनम्
दूषणेन (द्वयणे) पदेत्यादि मंत्रैः समभिरेव च । तयोः शिरसि सिंचेत पूर्णकुम्भोदकैर्जलैः ॥५६॥ ब्राह्मण्यो जीवपत्यस्तु दृष्ट्वातावभिनन्दयेत् । । ततः स्विष्टकृते हुत्वा होमशेष समापयेत् ॥५७। स्पस्तमथप्यंत सणचेद्यानिवेशितौ । अरुंधतीवशिष्ठे च ध्रुवं सप्तऋषीन्स्तथा ॥८॥ दृष्ट्वाचैव नमस्कृत्वा (त्य) सायंहोमसमाचरेत् । प्राणायामेन संकल्प्य परिषिच्य हुताशनम् ॥५६॥ पूजयित्वाश्रियासाद्ध जुहुयादाहुतिद्वयं । तण्डुलैयचौवीवितिलैत्रीहिभिरेव च ॥६०॥ . अन्यैःवापिशुभै द्रव्यै वर्जयित्वा च कोद्रवान् । अग्नये स्वाहेति पूर्वे प्रतापन्यं द्वितीयकम् ॥६॥ प्राजापत्येनतीर्थेन पूर्ण मङ्गलवारिभिः। जुहुयात्यपिषैत्याथ उपस्थानं जपेद् बुधः ॥६२।। अग्नेत्वं तु अतमेति द्वाभ्यांनरभ्यां(?)हुताशनम् । संस्थाप येदुपस्थाप्य नमस्कृत्वा(त्य) विसर्जनम् ॥ प्रातः सूर्याहुत होमप्राजापत्यमनन्तरम् । सूर्योनो दिवस्पत्वितिसूक्त (१) नालेव जपेद्बुधः ॥६॥ एवमग्निश्च जुहुयादुद्वाहप्रभृतिं द्विजः । सायं प्रातः खियासाद्धं तदग्निं प्रणमेत्सदा (तदमिनप्रमयेत) एवं होमविधानेन सायंहुत्वाहुताशनम् । ब्राह्मणान्भोजयेत्पश्चादाशीभिरभिनन्दितः ॥६६॥