________________
[ चतुर्थी
स्वस्य दक्षिणतः कन्यासूपवेश्याऽऽसनेशुभे । पश्चादुत्तरतोऽमीनप्रस्थाप्यशुभान्वितम् ॥४६॥ उदकुम्भं पुरस्तात्तु मध्ये सप्तपदाचितम् । तण्डुलैश्चशुभैः स्थाप्य पश्चात्कर्मसमाचरेत् ॥४७॥ तस्या समन्वारब्धायां जुहुयाच्चतुरः क्रमात् । अमरं पापितिसृभिश्चतु (भि) चयर्य ( सपर्य) या ॥४८॥ आज्येन जुहुयादग्नौ कर्माण्य (मि-विधानतः) अग्न्याधानप्रा । तिष्ठन्प्रत्यङ्मुखस्तत्र प्राङ्मुख्याः (च) स्त्रियाः करे ॥ ४६ ॥ प (अ) पत्रमोह सन्नीनि ति) वेदो कुर्यात्प्रदक्षिणाम् । आरोपयेनयाश्मानभीममस्मानभीत्यृचा ||५०|| वध्वाजलादुपस्तीर्थे (र्थ्य) भ्राता तस्यवरोऽपिवा । द्वितलोतानानुयेत्यस्मिन्तो निति) पूर्व श्रुवेण तु ॥ ५१ ॥ अच्छिन्नेवातनिना (?) च जुहुयाद्द्यमाहुतिम् । अर्यभूतानु देवा इति मंत्रेण प्रथमं तपः (१) ||५२ || वरुणं द्वितीयेति तृतीये (?) पूष्णान्वितितूष्णीं सूर्यपुटेव जुहुयात्पूर्वकर्मणि (१) ।
परिणायनमेव च ।
अश्मान्यारोरु (ह) तां चैव प्रदक्षिणं प्रकर्त्तव्य मत ऊर्द्ध विकल्पितम् ॥५३॥
प्रन्यामुचामिवचणाविपादुणानिवं कर्मणि ।
अश्मान्यारोहतां चैव परिणायनमेव च ( धनम् ) ॥५४॥
आक्रम्योत्तरस्यान्तु दिशिसप्तपदानि तु । गृहीत्वैवपदाङ्गुष्ठं तेषुसंक्रमयेद्यति ( न्यतिः ) ||५५ ||
२१७०
वशिष्ठस्मृतिः