________________
ऽध्यायः] विवाहविधिवर्णनम्
२१६६ अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ । माता पिता तथा भ्राता पितृव्यश्च पितामहः ॥३६॥ सर्वे तु नरके यान्ति दृष्ट्वा कन्यां रजस्वलाम् । तस्मात्याग्रजमुत्पत्तः कन्यां दद्याद्विचक्षणः ॥३७॥ उच्चार्या ग्रा (ना) मगोत्रे तु दद्यादुदकपूर्वकम् । कइदं कस्मादादित्यादिजपेन्मंत्रं (?) समाहितः ॥३८॥ धर्मे चार्थे च कामे च नातिकाम्येति च ब्रुवन् । अहं नाति चरामीति वरो हन्याहतास्वियम् (१)॥३६॥ वरः प्रत्यङ्मुखो भूत्वा गृह्णीयात्वप्राङ्मुख (खी) म्। स्वस्त्रियं कर्त्तव्यानि च कर्माणि च रूह्योसमाचरेत्(१) ॥४०॥ सुहृदोमंत्रवन्तश्च गृहीत्वाजलपूरितम् । कलशं मृण्मयं तौ तु मार्जयेत्तुकुशैर्जलैः ॥४१॥ अनुपृष्ठमसीत्यादि मन्त्राभ्याम्परिमार्जयेत् । नतस्यस्याशिरसि (?) च निधाय कुशपूर्वकम् ॥४२॥ दक्षिणं (?) तु युगच्छिद्रं मंसः सौवर्ण (१) संयुतम् । प्रनष्पंस्नाप (१) नितस्मस्याशिरसि च। निधायकूपे (१) नायाचमानैः शुभाहूये ॥४३॥ वासोभिः समलंकृत्य योक्त्रैणैव तु वेष्टयेत् । तौ परस्परयो (१) मूनि सेचयेदसितान्शुभान् ॥४४॥ ऊर्णामयंकङ्कणन्तु बनीयाच तयोः करे । पश्चात्तु पुरतोवन्हेः स्थित्वा चैव सुखासने ॥४॥