________________
ध्यायः] विवाह-प्रकारवर्णनम्
२१६७ सधर्मचरितः (सोऽयं) प्राजापत्य उदाहृतः। विवाह आसुरः प्रोक्तः शुल्कमादाय दीयते ॥१४॥ राक्षसो युद्धहरणात् गान्धर्वः समद्याषितः (समयान्मिथः)। यश्चौर्येण स पैशाचो मुनिभिः समुदाहृतः ॥१॥ कन्यांवरयमाणानामेवंधर्मो विधीयते। सुहृदोमन्त्रवन्तश्च चत्वारो ब्राह्मणाः शुभाः ॥१६॥ तां कन्यां वरये पूर्व जय(प)त्वेदसमान्तरम् । अतो देवेति सूक्तन प्राग्मातश्च इति ऋचा ॥१७॥ अनर्भराजवेपश्चात्कन्या वैवाहिका शुभा । जप्त्वैवरयेत्कन्या कुसुमाक्षतपाणयः ॥१८॥ अमुष्यपौत्रीवामुष्यपुत्रीं वाऽमुकगोत्रजाम् । इमां कन्यां वरायास्मै वयं तद्विवृणीमहि ॥१६॥ (तव पाद्य) तवपाध्यमितिब्र याद्योऽसौ कन्याप्रदायकः । वरो वधूगृहंगच्छेत् गीतवादित्रनिःस्वनैः ॥२०॥ पतिपुत्र (वती) पुनः स्त्रीभिस्तथाविप्रैः शुभान्वितैः । मंगल द्रव्य संयुक्तो जपन्वै वेद संहिताम् ॥२१॥ प्रक्षाल्यपादावाचम्य स्वस्तिवाचं समाचरेत् । भगवन्परिचर्य्यार्थमित्युदीर्योद्वहेखियम् ॥२२॥ ततो (व) विद्यां संहितायां पालिकाध्वजतोरणैः । पूजयेद्दवदेवेशं पङ्कजैः कुसुमैः शुभैः ॥२३॥ अर्चयेद्रमयासाद्धं दिव्यगन्धैर्मनोहरैः। . पायसं शर्कराज्यादि प्रभूतफलसंयुतम् ॥२४॥ १३६