________________
२१६६
वशिष्ठस्मृतिः
[ चतुर्थी
अ (थ) ध्य वा परिचर्यायां विष्णोर्देवस्यशा (शा) ङ्गिणः । वैष्णवाच (चार) यवृद्धयर्थमुद्वाहेदुत्तमां स्त्रियम् ॥ ३ ॥ अरोगिणीं भ्रातृमतीं समानार्षजगोत्रजां । पञ्चमे सप्तमे चैव मातृतः पितृतस्तथा ॥ ४ ॥ दशपुरुषविख्यातांश्रौत्रियाणां महाकुलात् । शीललक्षणसम्पन्नां बुद्धिरूपकुलोचिताम् ॥ ५ ॥ पाखण्ड शामत (म्लेच्छ) पतितां समुत्पन्नां विसर्ज्जयेत् । एतैरेव गुणैर्युक्तः सर्वोत्कृष्टस्तथैव च ॥ ६ ॥ विद्यातपः समायुक्तो वरः श्रेष्ठः स्वरूपवान् । विष्णो ततोऽनुपूर्वेण विवाहोब्राह्मणस्य वै ॥ ७ ॥ ॥ राज्ञो द्व े च विशश्चैका न शूद्रां नोद्वहेद्विजः । शूद्रस्य तु सवर्षा च विवाह्योत्तरोत्तरस्तथा ॥ ८ ॥
लोमा विवास्तु नोद्वाह्या प्रातिलोभा (मि) काः । पैतृघाती च नोद्वाहेत्तथा मातुः स्वसुः सुतां ॥ ६ ॥ मातुलस्य च पौत्रीं वा मातामहसुतां तथा । ब्राह्मं दैकं प्रजापत्यमार्षश्चेति शुभास्तथा || १० | अशुल्का ब्राह्मणाहश्च तारयन्ति द्वयोः कुलम् । राक्षसासुरगांधर्वपैशाचा गर्हितास्तथा ॥११॥ आहूय दीयते कन्या सा कन्या समलङ्कृता । ब्राह्म विवाहोविज्ञ यो (यः) सर्व क्रतुफलंस्मृतम् ॥ १२॥ यज्ञस्यऋत्विजो दद्यात्स देवोद्वाह उच्यते ।
वरभ्वाहूय समादाय स आर्ष इति दीयते || १३ |