SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] गृहस्थधर्मवर्णनम् कटे (ट्यां) च मणिसूत्रं च उपानच्छत्रमेव च । चन्दनं कुङ्कुमं चैव वेणु वंसकमण्डलुम् ॥१६५॥ धारयित्वा गुरुम (न) त्वा ब्रह्मचय्यं समापयेत् । पूर्वेषु सर्वतीर्थेषु सम्यग्विष्णु ं समर्थ येत् ॥१६६॥ अयुतं च जपेन्मन्त्रं वृतं (तो) नित्य मतीन्द्रियः (तन्द्रितः) । तर्पयेज्जुहुयाच्चैव नामभिः कीर्त्तयेत्सदा ॥ १६७ ॥ ब्रह्मचर्योक्तमार्गेण सकृद्भोजनमाचरेत् । विष्ण्वालये वसेद् वापि शायीत ( शयीत ) नियतेन्द्रियः || १६८ नालपे विष्णवभक्त वर्वचनैरसह (न तैश्च) संचरेत् । एवं व्रतं चरेत्स्या ( ध्या) त्वा विजितः संजितेन्द्रियः ॥ यावदाचार्य वाक्यं हि तावत्कालं समाचरेत् ॥ १६६ ॥ इति श्री वशिष्ठ संहितायां चौलोपनयनादिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः गृहस्थधर्मवर्णनम् वशिष्ठ उवाच गुरवे दक्षिणां दत्वा यमिक्षेमं (योगक्षेमं) समाचरेत् । विरक्तः प्रव्रजेद्विद्वाननुरक्तो गृहे विशेत् ॥ १ ॥ नैष्ठिकेन त्रतेनापि यावज्जीवं समाचरेत् । वसेदाचार्यसंङ्काशे विष्णोर्वा वैष्णवेषु वा ॥ २॥ २१६५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy