________________
२१६४ वशिष्ठस्मृतिः
[तृतीयोनापराण्हे न सायान्हे रात्रावपि न कीर्तयेत् । एवमध्यापयेच्छिष्यान्विद्यामारण्यकी बुधः ॥१८४॥ तदर्थमधिदातव्यं समाज्ञानापलासमे (?) । समानतो ब्रह्मचारी यावदध्ययनंभवेत् ॥१८॥ प्रतिवेदसमाप्तौ तु शक्त्या सम्पूजयेद् गुरुम् । तौ(औ)दा(द)नाख्यव्रतं कर्म कुर्याद् व्रतं समापयेत् ॥१८६।। चौलकर्मविधानेन कुर्याद्व दव्रतं स्वयम् । श्याश्रु (स्वस्ति) वाचनमेवात्र स्वयं कुर्वीत पूर्ववत् ।।१८७।। समाप्य वेदं गुरवे दद्याद्गोदक्षिणावसुम् । वेदोक्तानि पुराणानि सेतिहासानि शक्तितः ॥१८८।। शास्त्रं मन्वादिकंचैव यथावा (शक्ति) सभ्ययत्(समभ्यसेत) वेदव्रतानिपाश्वांनौन्वाह्यमयमेव (?) हि ॥१८॥ गुरवे दक्षिणां दत्वा स्नायीत तदनुज्ञया । व्रतं सर्व तन्वाख्यं(औदनाख्य) हि होमपूर्वकमाचरेत् ॥१६० स्नात्वा स्वस्ययनं कृत्वा होमपूर्व समाचरेत् । उपलेपादिपूर्वेण चौलोक्ता व्याहृतेः क्रमात् ।।१६।। हुत्वा ततः समभ्यर्च्य होतव्यं याज्ञिकैः शुभैः। ममाग्निर्वचइत्यादिदशभिः प्रत्यूचं हुवेत् ॥१६२॥ होमशेष समाप्याथ मंगलस्नानमाचरेत् । मेखलाजिन दण्डादि(नि) ब्रह्मचर्य सवनानि (ब्रतानि) च ॥ मुक्तो (क्त्वा) नवानिवासांसि धारयेत्समलङ्कृतः । कर्णयोः कुण्डलेचैव चक्षुषोश्चाञ्जनं तथा ॥१६४।।