SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचर्यवर्णनम् २१६१ प्रागनषु कुशेष्वेवमासीनः पुरतो हरेः। वेदानध्यापयेत्तत्र सांगोपांगसमन्वितान् ॥१५०।। समाप्तिं वाचयित्वाथ ब्राह्मणान्भोजयेत्ततः । तदाप्रभृति वै शिष्यान्नित्यमध्यापयेद् गुरुः ॥१५२॥ यथाधीयीत तथा रात्रौ तस्मिन्नासीतद्विजोत्तमः ॥१५३।। पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । . ऋतु संधिषु भुक्त्वा वा श्राद्धषु प्रतिगृह्य वा ॥१४॥ संध्यागजितनिर्घातभूकम्पोल्कानिपातने । सक्ष्यं(साप्य)वेदं (धु निश) मारण्यकमधीत्य च ॥१५।। त्र्यहं प्रेतेष्वनध्यायः शिष्यत्विग्गुरु बन्धुषु । अकालवर्षेऽनध्यायस्त्रिरात्रन्तु विचक्षणः ॥१५६।। अनध्यायदिनं वर्ष सोमरो ना विधीयते । अयने विषुवे चैव शयने भोजने तथा ॥१५७।। अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु । अपरेषु च पक्षेषु अष्टकादिमृतिष्वपि ॥१५८।। हेमन्ते शिशिरे चैव नाध्यापयेद्वदसंहिताम् । अन्वष्टकाव पूर्वेषु अष्टका इति सस्पत्व (शाश्वतम्) ॥१५६।। देशेऽशुचावात्मनि च विद्यु तस्तनितसंक्षये ।। भुक्त्वाऽर्द्रपाणि रंभोऽन्त र रात्रेऽतिमारुते ॥१६०।। अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके । पांशुप्रस्कन्धदिग्दाह संध्यानीहार भीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥१६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy