________________
ब्रह्मचर्यवर्णनम्
अस्तं गते दिनकरे सन्ध्यां पूर्ववदाचरेत् । शौचाचमन स्नानादि (न्तं) यथाविधि समाचरेत् ||१२८|| शीतोदके त्वशक्तश्चेत्कुर्यादुष्णेन वारिणा । मंत्रद्वयेनाभिमन्त्रय स्नानं तत्कर्म शुद्धये ॥ १२६ || शुचिवस्त्रधरः सम्यगाचम्य विजितात्मवान् । धृतोर्ध्वपुण्ड्र (देह) कोषश्च सन्ध्यां कुर्याद्यथाविधि ॥१३०|| प्राणायामंच विधिवत्पूर्ववन्मार्जयेत्ततः ।
अग्निश्चमेति मंत्रेणापः प्राश्याचमनं चरेत् ॥ १३१ ॥ पुनः सम्मार्जनं कृत्वा पश्चादर्थे (र्ध्य ) निवेदयेत् । उत्थाय मण्डले ध्यात्वा वासुदेवं सनातनम् ॥१३२॥ नीलोत्पलदलश्यामं रक्ताम्भोरुहलोचनम् । शंखासिशाङ्ग वज्रधरं पीतवस्त्रं चतुर्भुजम् ॥१३३॥ पद्मनाभं श्रियायुक्तं ध्यायेत्सवितृमण्डले । दद्यादर्ध्यत्रयं तस्मै गायत्र्या विनयान्वितः ॥ १३४॥ आसीनश्च जपं कुर्यात्स्वल्पमष्टोत्तरं शतम् । तथामंत्रद्वयं जप्त्वा द्रवित्पाना रविं ॥ १३५ ॥ उपस्थाय च सूक्तेन नमस्कृत्य विसर्जयेत् । अग्नि कार्यं ततः कृत्वा गुरून्नत्वाभिवादयेत् ॥ १३६ ॥ भैश्यं चरेद् यथापूर्वं परिसंख्या तथा निशि । ऋतं त्वां सत्येन परिषिचामीति पूर्ववत् ॥१३७॥ अछी (श्नी) याद्वि (च) यथाशक्त्या स्वाध्यायाध्ययनं ततः । शुचौ देशे शुचिर्भूत्वा शयीत नियतेन्द्रियः || १३८ ||
ऽध्यायः ]
२१५६