________________
ब्रह्मचर्यवर्णनम्
उपासीत ततः सन्ध्यां प्राङ्मुखोदङ्मुखोऽपिवा । अञ्जलीनिकरो भूत्वा प्राणायामान्समाचरेत् ॥ १०७॥ सव्याहृतिकां सप्रणवां गायत्रीं शिरिणा (रसा) सह । सकृत्स्मृत्वा (आदि पुरुषं) णाद्यं पुष्टेनाशुस्यां (प्राणान्हृदि) न्यमेवपत् ( निवेशयेत् ॥ १०८॥
वामेना (सा) पुटेनैवत्वामुमा (?) परतस्ततः । तथैव कुम्भकं कृत्वा रेचयेद्दक्षिणेन तु ॥१०६॥ प्राणायामत्रयं कृत्वा संध्या होमजपादिषु । व्याहृतीनान्तु सर्वासामृषिश्चैव प्रजापतिः ॥११०॥ छन्दश्च देवी गायत्री परमात्मा च देवता । ब्रह्मर्षिः चैव गायत्री सविता देवता स्मृता ॥ १११ ॥ एवं ज्ञात्वा विधानेन प्राणायामं समाचरेत् । आपोहिष्ठेतिमन्त्रेण मार्जयेत्तु द्वयेन च ॥ ११२ ॥ सूर्य्यश्चमेति मंत्रेण मंत्रवित्तमभिवादयेत् । मंत्ररत्न ेन संप्राश्य पश्चादाचमनं चरेत् ॥ ११३ ॥ आपोहिष्ठेति मन्त्रेण पुनः सम्मार्जनं ततः । इत्यापार्के प्रतिपाहेतृचा यत्र्या अतन्द्रितः ||११४ || आदित्यमण्डलान्तस्थं ध्यात्वा विष्णुं सनातनम् । शुद्धस्फटिकवर्णाभं कोमलाङ्गायुधैर्युतम् ॥ ११५ ॥
सुस्निग्धनीलकेशान्तं रत्नकुण्डलशोभितम् । पद्मासनस्थं देवेशं
ऽध्यायः ]
२१५७
मुक्तादामविभूषितम् ॥ ११६॥
शुक्लगंधानुलेपनम् । वामांगे च श्रियायुक्तं ध्यात्वा मन्त्रं जपेद्बुधः ||११||
शुक्लमाल्याम्बरधरं