________________
२१५६ वशिष्ठस्मृतिः
[ तृतीयोअधोवायुविसर्गेऽपि मूत्र शौचवदाचरेत् ।। स्त्रीशूद्रद्विजबन्धूनामद्धं प्रोक्त मनीषिभिः ।।६।। रात्रावः (द) भवेच्छौच मापद्यपि तथैव च । यतीनां च वनस्थानां शौचं तत् त्रिगुणस्मृतम् ।।६।। कृताशौचं विधानेन क्षालयेद्धस्तपादकौ । अन्तर्जानुः शुचौ देशे उपविष्टो ह्य दङ्मुखः ॥१८॥ प्राग्वा ब्राह्मण तीर्थेन नित्यमाचमनं चरेत् । अंगुष्ठमूलं ब्राह्मस्यात्प्राजापत्यं कनिष्ठिकम् ॥६६। प्रादेशिन्या पैतृकन्तु करस्थं दैवतं स्मृतम् । आग्नेयं मध्यमं विद्यातीर्थाचामे द्विजोत्तमाः ॥१०॥ प्राजापत्यात्तु होतव्यं देशिन्या पितृतर्पणम् । कराये (ग्रे) ण प्रदानस्यान्मध्यमेन परिग्रहम् ।।१०१॥ हृदयंगमाभिरद्भिस्त्रिसम्प्राश्य उपस्पृशेत् । स्नानमब्दैवतैर्मन्त्रार्जनं. वा समाहितः ॥१०॥ मंत्रद्वयेनाभिमन्य तस्मिन्ध्यायेत्सनातनम् । अनन्तभोगपर्यङ्कशयानं रमया सह ॥१०॥ ध्यात्वा निमज्य देवेशं त्रिपठेघमण (मर्षण) म्। तथैव मंत्ररत्नेन तर्पयेदप्सु निमज्य च ॥१०४॥ उत्थायाचम्य विधिवद्देवतास्तर्पयेत्ततः । उत्तीर्य्यवस्त्र निष्पीड्य पुनः (रा) चमनं चरेत् ॥१०॥ आच्छाद्य धौतवसनं पुनराचमनं चरेत् । धृतोर्ध्वपुण्ड्रदेहस्तु पवित्रकर एव च ॥१०६।।