________________
ऽध्यायः] ब्रह्मचर्यवर्णनम्
२१५५ शौचादिकं समाचारमाचारे शिक्षयेद् गुरुः । आचार्याधीनवृत्तिस्तु ब्रह्मचर्य्यव्रतं चरेत् ॥८॥ प्रतिवेदं द्वादशाब्दमष्टाब्दं पंचवर्षकम् । अब्दं चापि चरेद्भक्त्या यथाशास्त्रोक्तमार्गतः ॥८६॥ स्त्रीसंगं चैव ताम्बूलं गन्धमाल्याञ्जनं तथा । घृतं स्तेयं प्राणद्विषा (परद्धष) परशय्याऽपवादनम् ।।८७॥ मधुमा(मां)साशनं चैव कौटिल्यं परुषं वचः। कांस्यके भोजनं चैव प्रत्येकं व्रतलोपने ॥४८॥ अपराणि सर्वकर्माणि वर्त(ज)येद्विजसत्तमाः। मौञ्जीबन्धनमारभ्य शौचाचारं समाचरेत् ॥८६॥ आसेव्य दक्षिणे कर्णे ब्रह्मसूत्र तु पृष्ठतः । प्राङ्मुखोदङ्मुखो वापि विण्मूत्र विसृजेद्बुधः ॥१०॥ दक्षिणाभिमुखो रात्रौ यथा सुखमुखस्तथा । उल्पियानं(अन्धकार)दितः (दिने) शौचं कुर्य्यादुक्त विधानतः मृद्मिरभ्युद्ध तैरद्भिर्यथासंख्यं प्रशोधयेत् । अर्द्ध प्रमृतिमात्र स्तु मृद्भिरभ्युद्धृतैर्जलैः ॥१२॥ गन्धलेपक्षयकरं शौचं कुर्याद्यथाविधि । अपाने द्वादशत्रोक्तो षड्वारं मेहने च (तथा)मृत्तिका ॥१३॥ वामहस्ते दश प्रोक्ता उभयोः सप्त मृत्तिका । तथा त्रिभिश्चतुर्भिर्वा पादयोः क्षालनं स्मृतम् ॥१४॥ त्रिभिलिंगे करस्तद्वदुभयोमवयं स्मृतम् । 8 द्वच पादयोःमूत्र शुक्र चहि (द्वि)ग(गु)णंस्मृतम् ॥६॥