________________
२१५४ वशिष्ठस्मृतिः
[ तृतीयोसदसस्पतिमद्भुतमृचाऽऽचामेत्ततः परम् । ऋषिभ्यः स्वाहेति तथा चरुणा जुहुयात्क्रमात् ।।४।। ततःस्विष्ट कृताहीति होमशेषं समापयेत् ब्राह्मणान्भोजयेत्पश्चादाशीभिरभिवन्दितः ।।७।।
आचार्येणाभ्यनुज्ञातः भुञ्जीत नियमो(तो)व्रती । त्रिरात्रं संग्रहेदग्निमाचार्योंनियतः शुचिः ।।७६।। सम्प्राप्त च चतुर्थेऽन्हि ग्रामान्निष्क्रम्य चैवहि । तदग्निसहितो गत्वा प्रागुदीचिं दिशं तथा ॥७७।। पत्रं सर्व कुशहस्तं च म(अ) श्वत्ये(त्थे)वा समाविशेत् । तत्र सम्पूजयेद्दवा(व)नुदकुम्भं हुतासनम् ।।७।। पालाशं चैवोपचारेण गन्धपुष्पाक्षतादिभिः । पालालं (शं) पूजयेद् भक्त्या विष्णुरूपमनुस्मरन् ॥७६।। पुरतो देवता तत्र जिनी ( पूजयेत् ) वा स्वस्वनामभिः । श्रद्धा मेधा च सावित्री तथा प्रज्ञावधारणा ॥८॥ एतानुद्दिश्यहोंतव्या (व्यं) आज्यमेध्यादि पूर्वकम् । ततः प्रदक्षिणं कृत्वा होमशेष समापयेत् ॥८॥ तासुश्चैवेति मन्त्रेण नमस्कृत्य विसर्जयेत् । तदग्निमुत्सृजेत्व(त्त)त्र नच दंडाजिनानि च ॥२॥ धारयेत्पूर्ववन्मंत्रणैवान्तः प्रयतः शुचिः । एवं समाप्य वै पश्चाद्विजान्सम्भोजयेत्ततः ॥८३॥ उद्दिश्य देवताः तत्र पूजयेच्च शुचासनी । एवं कृत्वा विधानेन गृहान्गच्छेत्ततः परम् ।।८४॥