SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उपनयन संस्कारवर्णनम् २१५३ उत्तरेणार्द्ध चैव कुर्य्या (होम) द्दिती समोहमम् (समाहितः) । तूष्णीं समिधमादध्यात् ब्रह्मचारी हुतासनी ॥ ६३ ॥ अग्नये समिधमिति मंत्र णैके तथैव च । त्रवेण परिषिचामीति कुर्य्यात्प्रदक्षिणं ततः ॥ ६४ ॥ अग्नौ प्रताप्य हस्तंत्रीरिदं मन्त्रमुदीरयेत् | पादयोः प्रणमेत्पश्चादाचार्यस्य समाहितः ||६५ जान्वा वै पाणि संगृह्यम्नहि मंत्र ममेति च । वाससा तस्य पादाभ्यां गृहीत्वा दक्षिणं करम् ||६६|| आचार्यस्तु वदेन्मन्त्रं यथा नियुक्तमार्गतः । सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ||६७|| न्यासं च विष्णुगायत्रीं द्वादशार्ण मनु'नया ( तथा ) । अध्यापयेद्विधानेन शौचाचाराश्च शिक्षयेत् || ६८|| होमशेषं समाप्याथ चरेद्भैक्ष्यं द्विजोत्तम । स्वर्ण रौप्य कांस्ये वा शुभपात्र शुभान्वितः ॥६६॥ अप्रत्या स्थापन द्धिमागृहीयाच्छुभतण्डुलान् । भर्त्ता (भवति)मस्या (भिक्षां) प्रदेहीति याचयेद् विनयान्वितः अनिन्द्यषु च विप्रेषु चरेद्भैक्ष्यं समाहितः । भिक्षालब्धं च यद् द्रव्यं ब्राह्मणे विनिवेदयेत् ॥७१॥ ऽध्यायः ] सूर्यास्ते तर्पयित्वा हि आसीत गुरुणा सह । स्वा (रवा) वस्ति (स्त) मिते रात्रौ होमं ब्रह्मदिनेचरेत् ॥७२॥ स्नपयित्वा चरुं' तत्र भिक्षालब्धैश्च तण्डुलैः । तस्मिन्ननौ जु (सु) होतव्यं भिक्षाधानादि पूर्वकैः ॥७३॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy